________________
चरित्रं
संवरमुनि | टू अन्वयः-पूर्णः दुर्दिवसैः तस्याः पातकवान् , पिंग अक्षि केशः, कृष्ण अंगः, कुब्जः, न्युजः, खरस्वरः सुतः जातः ॥१५॥ || सान्वय अर्थः-दुःखी दिवसो संपूर्ण थयाबाद तेणीने पापी, पीळां नेत्रो तथा केशोवाळो, श्याम शरीरवाळो, कुबडो, कदरूपो तथा गधे
भाषांतर डाजेवा स्वरवाळो पुत्र उत्पन्न थयो. ॥१५॥ सदुःखा सूतिरोगार्ता मुक्ता परिजनेन सा । ईदृग्गात्रे सुते जातमात्रे तत्र मृता ततः ॥ १६ ॥
अन्वयः-सदुःखा, भूति रोग आर्ता सा परिजनेन मुक्ता, ततः ईदृग् गात्रे तत्र सुने जातमात्रे मृता. ॥८६॥ अर्थः-दुःखणी, तथा प्रसूतिना रोगथी पीडायेली एवी ते धनश्रीनी ( तेणीना ) परिवारे ( कई ) सारवार करी नही, अने तेथी आवां कदरूपां शरीरवाळो ते पुत्र जन्मतान ते मृत्यु पामी. ॥ १६ ॥ तस्या दत्तः शिखी तुल्यजातिभिः प्रातिवेश्मकैः । पयांसि कृपया सोऽपि पायितः प्राणितश्च तैः ॥१७॥
अन्वयः-तुल्य जातिभिः पातिवेश्मकैः तस्याः शिखी दत, च सः अपि तैः कृपया पयांसि पायितः माणितः ॥१७॥ | अर्थः-नातीला पाडोशीओए तेणीनो अग्निसंस्कार कर्यो, तथा ते बाळकने पण ते ओए दया लावी, द्ध पाइने उछेो. ॥१७॥
उत्पन्नेनामुना सर्व श्रीकुटुम्बादि संवृतम् । ततः संवर इत्यस्य जनैर्नाम विनिर्ममे ॥ १८॥
अन्वयः-अमुना उत्पन्नेन श्रीकुटुंब आदि सर्व संवृतं, ततः जनैः " संवर" इति अस्य नाम विनिर्ममे. ॥ १८ ॥ | अर्थ:-आना जन्मथीज लक्ष्मी तथा कुटुंब आदिक सर्व संवृत एटले नष्ट थयुं छे, तेथी लोकोए “संवर" एवं ते बाळकनुं 51