________________
सान्वर
भाषांतर
KESKUSESSE
संवरमुनि || दुःखदाइ दोहलो उत्पन्न थयो. ॥ ११ ॥ चरित्रं 1 नाविष्करिष्ये निःशेषद्रोहदं दोहदं क्वचित् । अपत्यमेनमुत्पन्नमेव त्यक्ष्यामि च क्षणात् ॥ १२ ॥
इति ध्यानवती यावदिनानि गमयत्यसो । तावद्विधिनियोगेन धनदो निधनं ययौ ॥ १३ ॥ युग्मम् ॥
अन्वयः-निःशेष द्रोहदं दोहदं कचित् न आविष्करिष्ये, च एनं अपत्यं उत्पन्न एव क्षगात् त्यक्ष्यामि, ॥ १२॥ इति | ध्यानवती असौ यावत् दिनानि गमयति, तावत् विधिनियोगेन धनदः निधनं ययौ. ॥ १३ ॥ युग्मं ॥
अर्थः-सर्वदुःख आपनारो (आ) दोहलो क्यायें (हु ) प्रगट करीश नही, तेमज आ बाळकने उत्पन्न थतांज तुरत तजी देश, ॥ १२ ॥ एम विचारती एवी ते धनश्री जेवामां दिवसो व्यतीत करे छे, तेवामां कर्मयोगे ते धनद सार्थवाह मरण | पाम्यो ॥ १३ ॥ युग्मं ॥ धनं यद्यस्य हस्तेऽभूत्ततेन जगृहेऽखिलम् । दोहदोऽस्याः स्वभावेन पूर्णस्तुणतरस्ततः ॥ १४ ॥
अन्वयः-यद् धनं यस्य हस्ते अभृत् तत् तेन अखिलं जगृहे, ततः अस्याः दोहदः स्वभावेन तूर्णताः पूर्णः ॥ १४ ॥ अर्थः जे धन जेना हाथमा हतुं, ते ते माणसे सघळू पचावी पाड्यु, अने तेथी तेणीनो दोहलो स्वभावथीज वधारे जलदी पूर्ण थयो. पूर्णैर्दुर्दिवसैस्तस्या जातः पातकवान् सुतः । पिङ्गाक्षिकेशः कृष्णाङ्गः कुब्जो न्युब्जः खरखरः ॥ १५॥ |
5-55-56-445 44 44444
SASTOSOPHIC