________________
सान्वय
चरित्रं
भाषांतर
संवरमुनि ! टू अर्थः-ते राजानी मानीतो धनदनामे (एक) सार्थपति हतो, के जेनी मालीकीना बळदो द्रव्य उपार्जन करवामां जाणे श
रीरधारी धर्मो होय नही! तेम शोभता हता. ॥८॥
धनश्रीरिति तस्यासीत्प्रेयसी श्रेयसी गुणैः । बभौ प्रथमसख्यस्य या तीर्थं रूपशीलयोः॥९॥ ॥ ४ ॥ ४ अन्वयः-तस्य गुणैः श्रेयसी धनश्रीः इति प्रेयसी आसीत्, या रूप शीलयोः प्रथम सख्यस्य तीर्थ बभौ. ॥९॥
अर्थः-ते सार्थवाहने गुणोथी मनोहर धनश्री नामनी स्त्री हती, के जे रूप अने शीलनी प्रथम मित्राइना तीर्थ (संगम) तरीके | शोभती हती. ( अर्थात् अनुपम रूप अने शीलवडे ते शोभती हती.) ॥९॥
दुर्गतेर्निर्गतः कोऽपि जीवः पीवरदुःकृतः। कैश्चिद्भाग्यैरभाग्यानां तस्या गर्भमवातरत् ॥१०॥
अन्वयः-दुर्गतेः निर्गतः, पीवर दुःकृतः कः अपि जीवः अभाग्यानां कैश्चित भाग्यैः तस्याः गर्भ अवातरत् ॥ १० ॥ अर्थः-दुर्गतिमाथी निकळेलो, तथा घणा दुष्कर्मोवाळो कोइक जीव अभाग्योना केटलांक भाग्योवडे तेणीना गर्भमा | उत्पन्न थयो. ॥१०॥
शके पांशुजुषि क्ष्मायां मुण्डिता खण्डितांशुका । इत्यस्या गर्भनिर्भाग्यैर्दुःखदो दोहदोऽजनि ॥ ११ ॥ ____ अन्वयः-मुंडिता खंडित अंशुका पांशुजुषि क्ष्मायां शये, इति अस्याः गर्भ निर्भाग्यैः दुःखदः दोहदः अजनि. ॥ ११ ॥ अर्थः-(मस्तक) मुंडावीने, फाटां त्रुटो कपडा पेहेरी धुडथी भरेली जमीनपर हुं शयन करुं, एरीतनो तेणीने गर्भना अभाग्योथी
KALIGANGARGANISAPANA
SAKACANCIESCARRIGANGANA