________________
सान्वय
चरित्र
भाषांतर
संवरमुनि || नाप राख्यु. ॥ १८ ॥ 1 अज्ञानजनदुर्वाक्यताडनैर्ववृधेऽधिकम् । ग्रीष्मवातरजःपातैर्यवासक इवासकौ ॥ १९ ॥
___ अन्वयः-ग्रीष्म वात रजः पातैः यवासकः इव असको अज्ञान जन दुर्वाक्य ताडनैः अधिकं ववृधे. ॥१९॥
अर्थः-ग्रीष्मऋतुना वायुथी उडेली रज पडवायी जेम जवासो वृद्धि पामे, तेम आ संवर अज्ञानी लोकोनी गाळो, तथा ताड&| नथी अधिक वृद्धि पामवा लाग्यो. ॥ १९ ॥
वैरूप्यमेव तस्याभूत्पत्तने वर्तनं शिशोः। विटानां विटविद्यैव जीवनं जायते यतः ॥ २०॥ ___अन्वयः-तस्य शिशोः वैरूप्यं एव पत्तने वर्तनं अभूत, यतः विटानां विटविद्या एवं जीवनं जायते ॥ २० ॥
अर्थः-ते बाळकनु कदरूपापणुंज नगरमा ( तेनी) आजीविकारूप थइ पा, केमके ठगोनी ठगविद्याज ( तेओनी ) आजीविकारूप थाय छे. ॥ २०॥ तारुण्येनापि वैरूप्यं हृतं नास्य मनागपि । लेष्टुं वैकटिको यस्मादुत्तेजयितुमक्षमः ॥ २१ ॥
अन्वयः-तारुण्येन अपि अस्य मनाक् अपि वैरूप्यं न हृतं, यस्मात् वैकटिक: लेष्टुं उत्तेजयितुं अक्षमः. ॥ २१ ।। अर्थः-युवावस्थाए पण तेनुं जरा पण कदरूपापणु दूर कयु नही, केमके मणिर (पण कई ) ढेफांने चळकतुं करवाने समर्थ 8| थइ शकतो नथी. ॥ २१ ॥
LEARNAGAR TRACCIEOGAR
narrara