________________
संवरमुनि
सान्वय
चरित्रं
भाषांतर
॥श्रीजिनाय नमः ॥ ( श्रीचारित्रविजयगुरुभ्यो नमः)
(सान्वयं गूर्जरभाषांतरसहितं च) ॥ श्रीसंवरमुनिचरित्रं प्रारभ्यते ॥
(मूलकर्ता-श्रीवर्धमानसूरिः) अन्वय तथा गुजराती भाषांतर कर्ता-पंडित श्रावक हीरालाल हंसराज-जामनगरवाळा सत्कर्माभ्युदये हेतुं शीलं सेव्यमिदं सताम् । दुःकर्मदारि सत्कर्मकारि सेव्यतमं तपः ॥ १ ॥
अन्वयः-सत्कर्म अभ्युदये हेतुं इदं शीलं सतां सेव्यं, दुःकर्म दारि, सत्कर्म कारि तपः सेव्यतम. ॥१॥ अर्थः-उत्तम कर्मोना अभ्युदयमाटे कारणरूप आ शीलने सज्जनोए सेववं, तथा दुष्कर्मोनो विनाश करनारो, अने सत्कर्मोने करनारो तप विशेष प्रकारे सेववो. ॥१॥
NAGARIHAR