________________
संवरमुनि
चरित्रं
॥ २ ॥
अनादिसिद्धदुःकर्मद्वेषिसंघातघातकम् । इदमाद्रियते धीरैः खड्गधारोपमं तपः ॥ २ ॥
अन्वयः - अनादि सिद्ध दुःकर्म द्वेषि संघात घातकं, खड्गधारा उपमं इदं तपः धीरैः आद्रियते ॥ २ ॥ अर्थः - अनादिकाळथी प्रगटेलां दुष्कर्मोरूपी शत्रुओना समूहनो नाश करनारो, अने तलवारनी धारासरखो आ तप धैर्यवंतो करी शके छे. ॥ २ ॥
ज्ञानचक्षुषि नैर्मल्यं तत्त्वातत्त्वावलोकनम् । तपस्तपनवदत्ते तमः शमनतः सताम् ॥ ३ ॥
अन्वयः - तपः तपनवत् तमः शमनतः सतां ज्ञान चक्षुषि नैर्मल्यं तव अतत्व अवलोकनं दत्ते. ॥ ३ ॥ अर्थः- तप छे ते सूर्यनीपेठे अज्ञानरूपी अंधकारने दूर करीने सज्जनोने ज्ञानरूपी चक्षुमां निर्मलता ( आपीने ) तत्व तथा अतवने देखाडी आपे छे. ॥ ३ ॥
कर्मैधांसि दहन्पुष्टस्तपोवह्निरयं नवः । हरते देहिनां दाहं यः संसारसमुद्भवम् ॥ ४ ॥
अन्वयः - कर्म एवांसि दहन् पुष्टः अयं तपः वह्निः नवः, यः देहिनां संसार समुद्भवं दाहं हरते. ॥ ४ ॥ अर्थः–कर्मोरूपी काष्टोने बाळीने वृद्धि पामेलो आ तपरूपी अग्नि (खरेखर ) आश्चर्य उपजावनारो छे, केमके जे प्राणीओने संसारथी उत्पन्न थयेला तापने दूर करे छे ! || ४ ||
664
सान्वय
भाषांतर
॥ २ ॥