SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ संवरमुनि | अर्थ:-रीते कपटरहित तेओ बन्ने धर्मसंबंधि वातो करता हता, एवामा उदयाचलना शिखरपर सूर्य चळकवा लाग्यो. ॥४६॥ || सान्वय | एनं मुनिं विनम्याथ विबुधोऽयं तिरोदधे । ईर्यासमितिसंचारचारुर्मुनिरथाचलत् ॥ ७॥ चरित्रं भाषांतर अन्वयः-अथ एनं मुनि विनम्य अयं विबुधः तिरोदधे, अथ ईर्यासमिति संचार चारुः मुनिः अचलत् ॥ ४७ ॥ ॥४४॥ 18] अर्थः-पछी ते मुनिराजने नमीने ते देव अदृश्य थयो, तथा ईर्यासमितिपूर्वक विहार करवामां कुशल एवा ते मुनिराज पण ॥४४॥ | विहार करवा लाग्या. ॥४७॥ | स्वापराधानुतापेन तं मुनीन्द्रमनिद्रधीः । असेवत धृतान्तर्धिः स्वर्धामा शुद्धभावनः ॥४८॥ अन्वय:-अनिद्रधीः, शुद्ध भावनः स्वर्धामा स्व अपराध अनुतापेन धृत अंतधिः तं मुनींद्र असेवत. ॥ ४८॥ अर्थः-महान बुद्धिवाळो, तथा निर्मल भावनावाळो ते देव पोताना अपराधना पश्चात्तापपूर्वक अदृश्य रहीने ते मुनिराजनी सेवा करवा लाग्यो. ॥ ४८ ।। | स मुनिर्भुवि शुद्धायां यत्र यत्र ददो पदम् । तां तां स चक्रे प्रागेव देवोऽकण्टककर्कराम् ॥ ४९ ॥ | अन्वयः-सः मुनिः यत्र यत्र शुद्धायां भुवि पदं ददौ, तां तां प्राग् एव सः देवः अकंटक कर्करां चक्रे. अर्थः-ते मुनिराज जे जे शुद्ध भूमिपर पग देता हता, ते ते भूमिने प्रथमयीज ते देव कांटाओ तथा कांकराओथी रहित करवा लाग्यो. ॥ ४६॥ UCARRIAGAWRACK NAGORAKASGARIES
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy