SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सान्वय चरित्रं भाषांतर ॥ २३॥ संवरमुनि अन्वयः-चतुर्दश वर्षाणि, त्रिमासी दिन विशति तत् तपः तन्वन् असौ अंगं च कर्म च कृशं चके. ॥ ७४ ॥ अर्थः-चौद वर्षो, त्रण मास अने वीस दिवसोसुधी ते " आचाम्लवर्धमान " नामनो तप करीने ते मुनिए पोताना शरीरने तथा कर्मोने पण क्षीण करी नाख्या. ॥ ७४ ।। ॥२३॥ एकदासौ नमस्कृत्य शुभकृत्यप्रकाशकम् । द्वादशभिक्षुप्रतिमावहने पृष्टवान्गुरुम् ॥ ७५ ॥ अन्वयः-एकदा असौ शुभकृत्य प्रकाशकं गुरुं नमस्कृत्य द्वादश भिक्षु प्रतिमा वहने पृष्टवान् ॥ ७५ ॥ अर्थ:-एक दिवसे ते संवरमुनिए शुभ कार्यो वतावनारा गुरुमहाराजने वांदीने मुनिनी बार प्रतिमाओ वहन करवामाटे पूछयु. दशपूर्वधरो धीरः सारसहननःशमो। तदसा योग्य एवास्य दुःकरस्यापि कमेणः ॥७६॥ ___ अन्वयः-असौ दश पूर्वधरः, धीरः, सार संहननः, तत् दुःकरस्य अपि अस्य कर्मणः योग्यः एव. ॥ ७६ ॥ अर्थः-आ संवरमुनि दशपूर्वधारी, धैर्यवान, तथा मजबूत शरीरवाला छे, तेथी अति मुश्केल एवां पण आ कार्यमाटे ते योग्यजछे, इति ध्यात्वा चिरं सिद्धसेनाचार्यस्तमादिशत् । वत्सायमुचितोऽर्थस्ते तद्विधेहि समीहितम् ॥ ७७॥ ____ अन्वयः-इति चिरं ध्यात्वा सिद्धसेन आचार्यः तं आदिशत, हे वत्स ! अयं अर्थः ते उचितः, तत् समीहितं विधेहि ? ॥७॥ अर्थः-एम घणा वखत सुधी विचारीने सिद्धसेन आचार्यजीए तेमने कह्यु के, हे वत्स! ते कार्य तमारेमाटे लायक थे, माटे 18| इच्छामुजब करो? ॥ ७७ ।। KAPLAADURECHIRAASEESAIG 4 44-4-35 +5+4+4+4+43
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy