________________
संवरमुनि
चरित्रं
।। ९ ।।
अन्वयः - इति सर्वतः सर्वैः अपि अत्यर्थं कदर्थितः असौ निःश्वास उच्छवसित आननः निचितं चिंतयामास ॥ २५ ॥ अर्थः- ए रीते सर्व जगोए सर्व लोकोथी अत्यंत संताप पामेलो ते संबर निःश्वासोथी सूजेला ( झांखा) मुखवाळो थयोथको कंटाळीने विचारखा लाग्यो के, ।। २५ ।।
धन्या वन्या मृगास्तेऽपि पक्षिणस्तेऽपि दक्षिणाः । विशन्त्यपि न ये कर्मदानवे मानवे जने ॥ २६ ॥ अन्वयः - ते वन्याः मृगाः अपि धन्याः, ते पक्षिणः अपि दक्षिणाः, ये कर्म दानवे मानवे जने विशंति अपि न ॥ २६ ॥ अर्थः- ते वनवासी हरिणो पण भाग्यशाली छे, तथा ( वनमां वसनारा ) ते पक्षिओ पण बुद्धिवानो छे, के जेओ राक्षसी कार्य करनारी मनुष्यजातिना समागममांज आवता नथी. ॥ २६ ॥
अहमप्यहते स्थाने मानवैर्यामि सर्वथा । इति ध्यायन्नयं कापि कान्तारे सत्वरं ययौ ॥ २७ ॥
अन्वय- अहं अपि सर्वथा मानवैः अहते स्थाने यामि, इति ध्यायन् अयं सत्वरं क् अपि कांतारे ययौ ।। २७ ।।
अर्थ : - ( माटे ) हुं पण बीलकुल मनुष्योनी हस्तोविनाना स्थानमा जाउं एम विचारी ते संवर एकदम कोइक उज्जड जंगलमां चाल्यो गयो. ।। २७ ।।
त्यक्तजातिविरोधेन जातबोधेन साश्रुणा । मृगवर्गेण संवयमाणपर्यन्तभृतः ॥ २८ ॥
अमुना शमिनां मध्ये सिद्धसेनो मुनीश्वरः । स्वाध्यायध्वनिमाधुर्य वश्यविश्वो व्यलोक्यत ॥ २९ ॥
सान्वय
भाषांतर
॥ ९ ॥