Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ सान्वय भाषांतर संवरमुनि !| कृत्वा षष्ठमहोरात्रं स्थित्वा वीरासने ध्रुवे । प्रतिमैकादशी चक्रे तेन लम्बितपाणिना ॥८५॥ चरित्रं ___अन्वयः-षष्ठं कृत्वा, अहोरात्रं ध्रुवे वीरासने स्थित्वा लंबित पाणिना तेन एकादशी प्रतिमा चक्रे. ॥ ८५ ॥ अर्थ:-(वळी ) छ? करीने, तथा रातदहाडो निश्चल वीरआसने रहीने, अने बन्ने हाथो लांबा राखीने ते मुनिराजे अ॥२६॥ ग्यारमी प्रतिमा वहन करी. ॥ ८५ ॥ कृताष्टमः स संकोच्य पादो लम्बकरः स्थिरः । चके मुक्तिशिलादृष्टिादशीमेकरात्रिकीम् ॥ ८६ ॥ ___अन्वयः--कृत अष्टमः, पादौ संकोच्य लंबकरः, स्थिरः, मुक्ति शिला दृष्टिः सः एक रात्रिकी द्वादशी चक्रे. ॥८६॥ · अर्थः-(पछी ) अहम करीने, बन्ने पग संकोचीने, हाथ लांबा राखीने, निष्कंप रहीने, तथा सिद्धशिलातरफ दृष्टि राखीने ते मुनिए एकरात्रिना परिमाणवाळी चारमी प्रतिमा वहन करी. ॥ ८६ ॥ इत्थं यथोक्तविधिना तप्यमानोऽद्भुतं तपः । विजहार महीपीठे सोऽनल्पैः कल्पकल्पनैः ॥ ८७॥ ___ अन्वयः-इत्थं यथोक्त विधिना अदभुतं तपः तप्यमानः सः अनल्पैः कल्प कल्पनैः महीपीठे विजहार. ॥ ८७॥ अर्थः -ए रीते आगमोमां कह्यामुजब विधिपूर्वक आश्चर्यकारो तप तपता एवा ते संवरमुनिरान अनेकप्रकारना साधुआचारोने पा. ळताथका पृथ्वी तलपर विहार करवा लाग्या. ।। ८७ ॥ 137 अथैकदा पदाम्भोजद्वयं सूरेरयं मुनिः। प्रणम्य शिरसि न्यस्य पाणी वाणीमिमां जगौ ॥ ८ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50