Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 26
________________ संवरमुनि चरित्रं ।। २४ ।। तदा मुदा गुरून्नत्वानुज्ञाप्य च गणं क्षणात् । गच्छान्निष्क्रम्य तेनाथ प्रारेभे प्रतिमादिमा ॥ ७८ ॥ अन्वयः - अथ तदा गुरून् नत्वा च गणं अनुज्ञाप्य गच्छात् निष्क्रम्य तेन मुदा आदिमा प्रतिमा प्रारेमे ॥ ७८ ॥ अर्थः- पछी तेज वखते गुरुमहाराजने वांदीने, तथा मुनि गणनी रजा लेइने, अने गच्छमांथी निकळीने ते मुनिए हर्षथी पेहेली प्रतिमानो प्रारंभ कर्यो. ॥ ७८ ॥ एकैकां भोजने पाने दत्तिं गृह्णात्यसौ मुनिः । यावन्मासं ततः पूर्णे मासे गच्छेऽविशत्पुनः ॥ ७९ ॥ अन्वयः - असौ मुनिः यावत् मासं भोजने पाने एकैकां दत्ति गृह्णाति मासे पूर्णे पुनः गच्छे अविशत्. ।। ७९ ।। अर्थ:-संवरमुनि एक माससुधी आहारनी तथा पाणीनी एकेकी दत्ति ग्रहण करता हता, तथा (एरीते) एक मास संपूर्ण थयाबाद ते पाछा गच्छतां दाखल थया. ।। ७९ ।। एवं स दत्तेर्मासस्य वृद्धिमेकैकशोऽकरोत् । तावद्यावदियं सप्तमांसैरजनि सप्तमी ॥ ८० ॥ अन्वयः - एवं सः एकैकशः दत्तेः मासस्य तावत् वृद्धिं अकरोत् यावत् सप्त मासैः इयं सप्तमी अजनि ॥ ८० ॥ अर्थः- एवी रीते ते मुनिए एकेक दत्तिनी, तथा एकेक मासनी त्यांसुधी वृद्धि करी, के ज्यांसुधीमां सात मासोबडे आ सातमी प्रतिमा पूर्ण थइ ॥ ८० ॥ एकान्तरोपवासैश्च विहिताचाम्लपारणैः । पानाहारोज्झितैर्ग्रामाद्वहिरुत्तानशायिना ॥ ८१ ॥ सान्वय भाषांतर ।। २४ ।।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50