Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि चरित्रं
।। २२ ।।
अन्वयः - च असौ शतेन च पंच सप्तत्या उपवासैः, पंचविंशत्या पारणैः " भद्रोत्तरं " तपः अभजत्. ॥ ७० ॥ अर्थ:- वळी ते संवरमुनिए एकसो पींचोतेर उपवासोवडे, तथा पचीस पारणाओवडे " भद्रोत्तर " नामनो तप कर्यो ॥ ७० ॥ द्विनवत्यधिकेनोपवासानां विशतेन सः । सर्वतोभद्रमे कोनपञ्चाशत्पारणैर्व्यधात् ॥ ७१ ॥
"
अन्वयः - सः द्विनवत्यधिकेन उपवासानां त्रिशतेन, एकोन पंचाशत्पारणैः “ सर्वतोभद्रं " व्यधात्. ॥ ७१ ॥ अर्थ :- (वळी) ते संवरमुनिए ऋणसो बाणु उपवास, तथा ओगणपचास पारणाओवडे " सर्वतो भद्र ” नामनो तप कर्यो. ७१ षष्ठेनादौ ततः षष्ट्या ह्युपवासैरनारतम् । एकान्तरैर्मुनिर्धर्मचक्रवालं तपोऽतनोत् ॥ ७२ ॥
अन्वयः - आदौ षष्ठेन, ततः अनारतं एकांतरैः पष्ट्या उपवासैः मुनिः " धर्म चक्रवालं " तपः अतोनत् ।। ७२ ।। अर्थ :- प्रथम छ, अने पछी एकीहारे एकांतरीया साठ उपवासोवडे करीने ते मुनिए " धर्मचक्रवाल " नामनो तप कर्यो. ७२ आवाम्लैरुपवासान्तैरेकाद्येकैकवर्धितैः । शतसंख्यैः स आचाम्लवर्धमानं व्यधात्तपः ॥ ७३ ॥
अन्वयः - एक आदि एक वर्धितैः उपवास अंतैः शतसंख्यैः आचाम्लैः सः “ आचाम्ल वर्धमानं " तपः व्यधात्. ।। ७३ ।। अर्थः- एकथी मांडीने एक एकनी वृद्धिवाळां, अने छेले डेल्ले उपवासवाळां, एवां एकसो आंबेलोवडे करीने ते मुनिए " आचाम्ल वर्धमान ” नामनो तप कर्यो. ॥ ७३ ॥
तच्चतुर्दश वर्षाणि त्रिमास दिनविंशतिम् । तपः तन्वन्नसौ चक्रे कृशमङ्गं च कर्म च ॥ ७४ ॥
सान्वय
भाषांतर
।। २२ ।।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50