Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
भाषांतर ॥२१॥
संवरमुनि ति जिनानां नव पद्मानि प्रतिपद्मं निरन्तरैः । उपवासैस्तु सोऽष्टाभिश्चक्रे पद्मोत्तरं तपः ॥ ६७ ॥ चरित्रं अन्वयः-जिनानां नव पमानि, प्रतिपद्म निरंतरैः अष्टाभिः उपवासैः सः तु "पद्मोत्तरं" तपः चक्रे. ॥ ६७ ॥
अर्थ:-जिनेश्वरप्रभुना (देवनिर्मित ) नव कमलो होय छे, तेमाना दरेक कमलने उद्देशीने अंतररहित आठआठ उपवासोबडे करीने ते संवरमुनिए " पद्मोत्तर" नामे तप कर्यो. ॥ ६७ ॥ पञ्चसप्तत्युपवासैः पञ्चविंशतिपारणैः । भद्रनाम तपश्चक्रे स वक्रेतरचेतसा ॥ ६८॥
अन्वयः-वक्र इतर चेतसा सः पंचसप्तति उपवासः, पंचविंशति पारणैः " भद्र" नाम तपः चक्रे ॥ ६८ ॥ अर्थ:-वळी सरलचित्तथी ते संवरमुनिए पीचोतेर उपवास, तथा पचीस पारणाओवडे "भद्र" नामनो तप कर्यो. ॥ ६८॥
षण्णवत्या शतेनोपवासैः सद्धर्भवासनः । स महाभद्रमेकोनपञ्चाशत्पारणैर्व्यधात् ॥ ६९ ॥ है अन्वयः-सद्धर्म वासनः सः शतेन षण्णवत्या उपवासैः एकोन पंचाशत् पारणैः "महाभद्रं" व्यधात्. ॥६९॥
अर्थः-उत्तम धर्मनी वासनावाला ते संवरमुनिए एकसो छन्नु उपवास तथा ओगणपचास पारणाओवडे " महाभद्र" नामनो तप कर्यो. ॥ ६॥ | उपवासरसौ पञ्चसप्तत्या च शतेन च । पारणैः पञ्चविंशत्याभजद्भद्रोत्तरं तपः ॥ ७॥
ADHERISHERRARI

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50