Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ संवरमुनि सान्वय चरित्रं भाषांतर ॥२०॥ ॥२०॥ मुनित्रिंशदाचाम्लैरकान्तरितपारणैः । विदधे शुद्धबोधोऽयं तपः परमभूषणम् ॥ ६३ ॥ अन्वयः-एकांतरित पारणैः द्वात्रिंशत् आचाम्लैः शुद्ध बोधः अयं मुनिः “परम भूषणं" तपः विदधे. ॥६३॥ अर्थ:-चळी एकांतरे पारणुं करवापूर्वक बत्रीस आंबेलो करीने निर्मल बोधवाळा आ संवरमुनिए "परम भूषण" नामनो तप कर्यो. अङ्गान्येकादशाप्येष पूर्वाणि च चतुर्दश । द्विधा चन्द्रायणं न्यूनोदरतादितपो व्यधात् ॥ ६४॥ अन्वयः-एकादश अपि अंगानि, च चतुर्दश पूर्वाणि, द्विधा चंद्रायणं, न्यून उदरता भादि तपः व्यधात्. ॥ ६४॥ अर्थः-वळी ते मुनिए अग्यार अंगोनो, चौदपूर्वोनो बे प्रकारनो चंद्रायण तप तथा ऊनोदरीआदिक तपो कर्या. ॥ ६४ ॥ अथैका प्रतिपद द्वे च द्वितीये तिथयोऽखिलाः। यावत्पञ्चदश ज्ञेयाः पूर्णमास्यो निरन्तरम् ॥६५॥ उपवासैर्विशुद्धाः स्युर्यत्र तत्तप उज्ज्वलम् । व्यातेने मुनिना सर्वसौख्यसंपत्तिनामतः ॥ ६६ ॥युग्मम्॥3 अन्वयः-अथ एका प्रतिपद् च द्वे द्वितीये, यावत् पंचदश पूर्णमास्य : अखिलाः तिथयः निरंतरं ज्ञेयाः, ॥ ६५ ॥ यत्र उपवा- | सैः विशुद्धाः स्युः, तत् “सर्व सौख्य संपत्ति" नामतः उज्ज्वलं तपः मुनिना व्यातेने. ॥६६॥ युग्मं ।। अर्थ:-पछी एक एकम, तथा बे बीज, (त्रण त्रीज, चार चोथ) एम छेक पंदर पुनमसुर्धानी सघळी तिथिओ निरंतर जाणवी, ॥६५॥ ए रीतनी सर्व तिथिओए उपवासो करीने तेओने जे तपमा निर्मल करवामां आवे छे, एवो "सर्व सौख्य संपत्ति" नामनो उज्ज्वल तप ते संवरमुनिए कॉ. । ६६ ॥ युग्मं ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50