Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय भाषांतर
॥१८॥
संवरमुनि !| निर्विकृतिकमाचाम्लमभक्तं विदधन्मुनिः । योगानां शुद्धये योगशुद्धिं नवदिनैर्व्यधात् ॥ ५६ ॥ चरित्रं
अन्वयः-योगानां शुद्धये निर्विकृतिक आचाम्लं, अभक्तं नव दिनैः विदधन् मुनिः योगशुद्धिं व्यधात. ॥५६॥
अर्थः-(मनवचन कायाना) योगोनी शुद्धिमाटे नीवी, आंबेल, तथा उपवास एम नव दिवसोसुधी करीने ते संवरमुनिए "योग॥१८॥
शुद्धि' नामनो तप कर्यो. ॥ ५६ ॥ 8| अभक्तमेकाशनकमेकसिक्थकमप्यथ । एकस्थानमेकदत्तिं विकृत्या रहितं ततः ॥ ५७ ॥ | आचाम्लमष्टकवलमित्येकैकस्य कर्मणः। हृतौ तपो व्यधादष्टकर्मसूदनमेव सः ॥ ५८ ॥ युग्मम् ॥
अन्वयः-अथ अभक्तं, एकाशनकं, एकसिक्थकं अपि एक स्थानं, ततः विकृत्या रहितं एकदत्ति, ॥ ५७ ॥ आचाम्ल, अष्टकBI वलं, इति एकैकस्य कर्मणः हतौ स: अष्टकर्मसूदन एव तपः व्यधात्. ॥ ५८॥ युग्मं ॥
अर्थः-वळी उपवास, एकासणु, एकसिक्थ, तथा एकलठाणुं, पछी विगइ रहित नीवीइ, एकदत्ति, ॥५७॥ आंबेल, अने आठ | कोळीया, एम एक एक कर्मना विनाशमाटे ते संवरमुनिए " अष्ट कर्म सूदन" (आठे कर्मोनो नाश करनारो) तप कर्यो. .1५८॥
ज्ञानस्य दर्शनस्यापि चारित्रस्य च सेवनम् । चक्रे निरन्तरं साधुरुपवासैस्त्रिभिस्त्रिभिः ॥ ५९॥ ___ अन्वयः-च साधुः निरंतरं त्रिभिः त्रिभिः उपवासैः ज्ञानस्य, दर्शनस्य, च चारित्रस्य अपि सेवनं चक्रे. ॥ ५९ ॥
ESAUSOSESSES

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50