Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि
चरित्रं
।। १७ ।।
अन्वयः - सद्धर्म चातुर्यः असौ तुर्य षष्ट अष्टमैः तपोभरैः शर आसारैः कर्म पंजरं जर्जरं व्यधात् ।। ५२ ।।
अर्थः- उत्तम धर्मनी चतुराइवाळा ते संवरमुनि उपवास छठ तथा अट्टमना तपसमूहरूपी बाणोना वरसादथी कर्मेरूपी पांजरांने खोखरु करवा लाग्या. ।। ५२ ।।
पुरिमाधमेकभक्तं नैर्विकृत्यं च कृत्यवित् । आचाम्लमुपवासं च सेवमानः प्रतीन्द्रियम् ॥ ५३ ॥ दिवसैः पञ्चविंशत्या जितेन्द्रियशिरोमणिः । स इन्द्रियजयं नाम तपश्चक्रे यथाविधि ॥ ५४ ॥ युग्मम् ॥
अन्वयः - च प्रति इंद्रियं पुरिमाधं, एकभक्तं, नैर्विकृत्यं, आचाम्लं च उपवासं सेवमानः कृत्यवित् ॥ ५३ ॥ जित इंद्रिय शिरोमणिः सः पंचविंशत्या दिवसै: इंद्रियजयं नाम तपः यथाविधि चक्रे ॥ ५४ ॥ युग्मं ||
अर्थः- वळी दरेक इंद्रियने अपेक्षीने, पुरिमढ, एकटाणु, नीवी, आंबेल तथा उपवास करता, तथा कार्यने जाणनारा, ॥ ५३ ॥ अने जितेंद्रियोमां शिरोमणि एवा ते संवरमुनिए पचीस दिवसोए "इंद्रियजय" नामनो तप विधिपूर्वक (संपूर्ण) कर्यो . ॥ ५४ ॥ एकभक्तं नैर्विकृत्यमाचाम्लं भक्तवर्जनम् । एवं षोडशभिर्घनैः च कषायजयं व्यधात् ॥ ५५ ॥
अन्वयः - एकभक्तं, नैर्विकृत्यं, आचाम्लं, भक्तवर्जनं, एवं षोडशभिः षत्रैः सः कषायजयं व्यधात्. ॥ ५५ ॥ अर्थः- एकटाणुं, नीवीइ, आंबेल, तथा उपवास, एम शोळ दिवसोसुधी करीने तेणे " कषाय जय " नामनो तप कर्यो. ॥५५ ॥
सान्वय
भाषांतर
॥ १७ ॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50