Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि
सान्वय
चरित्रं
भाषांतर
॥१६॥
चेतसो निश्चलत्वेन प्राप्यते सा महाशयैः । कर्मदावानलज्वालाविध्यापनघनाघनः ॥ ४९ ॥
अन्वयः-कर्म दावानल ज्वाला विध्यापन धनाधन: सा महाशयैः चेतसः निश्चलत्वेन प्राप्यते.॥४९॥ अर्थः-कोरूपी दावानलनी ज्वालाओने ठारवामां बरसाद सरखी ते दीक्षाने गंभीर हृदयवाला मनुष्यो मननी स्थिरताथी मेळवी शके छे. ॥ ४९ ॥
इति श्रुत्वाथ तत्वार्थ सत्त्वभाक्संनिधौ गुरोः । साग्रहः सोऽग्रहीदीक्षां संमदी क्षान्तितत्परः ॥ ५० ॥ ____ अन्वयः-अथ इति तत्त्वार्थ श्रुत्वा सत्त्वभाक्, शांतितत्परः संमदी सः साग्रहः गुरोः संनिधौ दीक्षा अग्रहीत्. ॥५०॥
अर्थः-पछी ए रीतनो तात्विक भावार्थ सांभळीने पराक्रमी, क्षमा राखवामा तत्पर थयेला, तथा आनंद पामेला एवा ते संवरे आग्रहसहित गुरुमहाराजपासे दीक्षा लीधी. ॥ ५० ॥ सिद्धान्ताध्ययनोद्रेकाद्विवेकाञ्चितचेतनः । तपः कपटनिर्मुक्तमारेभे संवरो मुनिः ॥ ५१ ॥
अन्वयः-सिद्धांत अध्ययन उद्रेकात् विवेक अंचित चेतनः संवरः मुनिः कपट निर्मुक्तं तपः आरेमे. ॥५१॥ अर्थः-आगमोना अभ्यासना उमळकाथी (उत्पन्न थयेला) विवेकथी शोभितां हृदयवाळा ते संवरमुनि निष्कपटपणे तप करवा लाग्या. असौ सद्धर्मचातुर्यस्तुर्यषष्ठाष्टमैर्व्यधात् । तपोभारैः शरासारैर्जर्जरं कर्मपञ्जरम् ॥ ५२ ॥
HAKRONARSA

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50