Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि चरित्रं
।। १४ ।।
विनामुना तु धर्मेण जन्तुः कर्माख्यवैरिभिः । पात्यते तेषु दुःखेषु येषां त्वदुःखमञ्चलः ॥ ४३ ॥ अन्वयः -- तु अमुना धर्मेण विना कर्म आख्य वैरिभिः जंतुः तेषु दुःखेषु पात्यते येषां त्वत् दुःखं अंचलः, ॥ ४३ ॥ अर्थः- वळी आ धर्मविना कर्म नामना शत्रुओ प्राणीने एवां तो ( असहा ) दुःखोमां पाडे छे, के जेमा (आ) तारुं दुःख चरा सरखुं छे. ॥ ४३ ॥
तो एक
परं नैवाचरन्त्येते मृढास्तत्किंचन क्वचित् । येन क्षिपन्ति दुःकर्मबीजं तद्दुःखभृरुहाम् ॥ ४४ ॥
अन्वयः - परं एते मूढाः क्वचित् तत् किंचन न आचरंति, येन तद् दुःखभूरुहां दुःकर्म बीजं क्षिपंति. ॥ ४४ ॥ अर्थ :- परंतु आ मूढ प्राणीओ कोइ पण समये ते धर्मनुं लेश मात्र पण आचरण करता नथी, के जे धर्मवढे करीने ते रूपी वृक्षोनां दुष्कर्मरूपी बीजने (दूर) की शके ॥ ४४ ॥
दुःख
अथ प्रभूतदुः कर्माभिभूतः संवरो गुरून् । करौ किरीटतां नीत्वा पप्रच्छातुच्छवाञ्छनः ॥ ४५ ॥
अन्वयः - अथ प्रभूत दुःकर्म अभिभूतः, अतुच्छ वांछनः संवरः करौ किरीटतां नीत्वा गुरून् पप्रच्छ ॥ ४५ ॥ अर्थः- हवे घणां दुष्कर्मोथी पराभव पामेलो, तथा म्होटी आशावाळो ते संवर ( बने ) हाथोने मुकुटरूप करीने ( जोडीने गुरुमहाराजने पूछवा लाग्यो के, ॥ ४५ ॥
सान्वय
भाषांतर
।। १४ ।।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50