Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
भाषांतर
+4+5 E34 S
॥१३॥
4
संवरमुनि | अन्वयः-देवत्वे अपि जीवः किल्बिष किंकर अल्प ऋद्धि भावात् , क्रुद्ध इन्द्र वज्रतः, युद्ध ईयां च्यवनात् सौख्यभाक् न. | चरित्रं
अर्थः-देवभवमा पण जीव किल्विष एटले हलकी जातिना देवपणाथी, नोकरपणाथी, तथा अल्प समृद्धिपणाथी क्रोध पामेला इन्द्रना वज्रथी, युद्धथी, (परस्परनी) अदेखाइथी, तथा च्यवनपणाथी सुखी होइ शकतो नथी. ॥ ३९ ॥
एवं कर्मविपाकोऽस्मिन्भवे जीवान्कदर्थयेत । लक्ष्यन्तेऽस्य फलान्येव न स्वरूपं जनैर्यतः॥४०॥ ___ अन्वयः- एवं कर्म विपाकः अस्मिन भवे जीवान कदर्थयेत , यतः जनैः अस्य फलानि एव लक्ष्यंते, स्वरूपं न. ॥ ४० ॥
अर्थः-एरीते कर्मोनो विपाक आ भवमा जीवोने दुःख आपे छ, केमके लोको ते कर्मविपाकना फलनेज जाणे छे, परंतु तेनुं स्वरूप जाणता नथी. ॥ ४० ॥ माहात्म्यं ध्यानयोगानां सामर्थ्य परमात्मनाम् । विपाकं कर्मणां वेत्ति न सर्वज्ञं विनापरः ॥ ४१ ॥
अन्वयः-ध्यान योगानां माहात्म्यं, परमात्मनां सामर्थ्य, कर्मणां विपाकं सर्वज्ञ विना अपरः न वेत्ति. ॥ ४१ ॥ अर्थः ध्यान अने योगोना माहात्म्यने, परमात्मोना सामर्थ्यने, अने कर्मोना विपाकने केवलीविना बीजो कोइ जाणी शकतो नथी.
अमुं कर्मविपाकं तु शुभीकर्तुमिहोयतः । एक एवास्ति सद्धर्मः शिवशर्मनिबन्धनम् ॥ ४२ ॥
___ अन्वयः-तु अमुं कर्म विषाकं शुभी कर्तुं इह शिव शर्म निबंधनं एकः सद्धर्मः एव उद्यतः अस्ति. ॥ ४२ ॥ 3| अर्थः-वळी कर्मोना आ विपाकने शुभरूप करवा माटे अहीं मोक्षसुखना कारणरूप एवो एक उत्तम धर्मज उद्यमवंत थयेलो छे.
MCGROCARDAMONOCESSIST
+4+4+4+4+43

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50