Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
5+5=5
भाषांतर
।। ११ ॥
संवरमुनि अन्वयः-अथ मुनिना संभाष्य पृष्टः संनिकृष्ट फल उदयः सः निजं परितः अपि कष्ट चरितं आचष्ट. ॥ ३२ ॥
अर्थः-पछी ते मुनिराजे मिष्ट वचनोवडे बोलावीने पूछवाथी नजीक छे फलनो उदय जेनो एवा ते संवरे ( पोतानुं) सर्वथा चरित्रं
| प्रकारे दुःखदाइ चरित्र कही संभळाव्यु. ॥ ३२ ॥ ॥११॥
अथादिशदसौ साधुस्तमुद्दिश्य दयाशयः । प्रीणयन्सर्वसत्त्वानि तथ्यैककवचं वचः ॥३३॥ ___ अन्वयः- अथ दयाशयः असौ साधुः सर्व सत्त्वानि प्रीणयन् तं उद्दिश्य तथ्य एक कवचं वचः आदिशत् ॥ ३३ ॥ | अर्थः-पछी दयान। स्थानरूप एवा ते साधुए सर्व जीवोने खुशी करता थकां ते संवरने उद्देशीने सत्यनाज एक बखतर सरखं वचन कर्जा के, ॥ ३३ ॥ कियन्मात्रमिदं दुःखमत्र तेऽस्ति नृजन्मनि । सहन्तेऽमो यथात्मानोऽनन्तं दुःखं तथा शृणु ॥ ३४ ॥ ___ अन्वयः-अत्र नृजन्मनि ते इदं दुःखं कियन्मानं अस्ति ? अमी आत्मानः यथा अनंत दुःख सोते, तथा शृणु? ॥ ३४॥ अर्थः-आ मनुष्यजन्ममा तारं आ दुःख | हिसाबमा छे ? आ जीवो जे अनंतां दुःखो महन करे छे, ते तु सांभळ ? ॥ ३४
कषायविषयासक्तः सक्तः प्राणिवधादिषु । तदर्जयति दुःकर्म येन जन्तुर्भवान्तरे ॥ ३५॥ 18 भेदनच्छेदनोत्तप्तत्रपुपानासिपत्रजैः । क्षेत्रजैश्च महादुःखे पोड्यते नरकेष्वसो ॥ ३६॥ युग्मम् ॥
HAGRAAAAAESS
+5+5+5+5+5+4=

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50