Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ सान्वय संवरमुनि चरित्रं भाषांतर ॥२७॥ BOORSACROBA अन्वयः-अथ एकदा अयं मुनिः सरेः पद अंभोज द्वयं प्रणम्य शिरसि पाणी न्यस्य इमां वाणी जगौ. ८८॥ अर्थः-पछी एक दिवसे ते संवरमुनिराज आचार्यमहाराजना बन्ने चरण कमलोने नमीने, तथा मस्तकपर हाथ जोडीने आवी वाणी बोल्या. ॥ ८८ ॥ अनन्यदेयसद्धबोधदायक नायक । जिनकल्पकृतेऽनुज्ञां यच्छ योग्योऽस्मि यद्यहम् ॥ ८९॥ ___अन्वयः-हे अनन्य देय सद्धर्म बोध दायक! हे नायक! यदि अहं योग्यः अस्मि, जिनकल्प कृते अनुज्ञां यच्छ ? ।।८।। अर्थ:-हे अनुपम देवालायक उत्तम धर्मनो बोध देनारा! तथा हे. स्वामी ! जो हुं लायक होउं, तो (मने ) जिनकल्पी विहा. | रमाटे आज्ञा आपो? ।। ८९ ॥ Pा श्रुतज्ञानाम्बुधिर्जानन्नाराधकममुं गुरुः । आदिशजिनकल्पाय मुक्तिश्रीकल्पभूरुहे ॥ ९० ॥ अन्वयः-श्रुत ज्ञान अंबुधिः गुरुः अमुं आराधकं जानन मुक्ति श्री कल्प भूरुहे जिनकल्पाय आदिशत् . ॥ १० ॥ | अर्थ:-श्रुत ज्ञानना महासागरसरखा गुरु महाराजे ते संवर मुनिराजने आराधक जागीने, मोक्षलक्ष्मी (मेळववामाटे) कल्पत्र. सरखा, एवा जिनकल्पी विहारमाटे (तेमने) आज्ञा आपी. ॥ २० ॥ अथैष नवतत्त्वज्ञः सत्त्वभाजां शिरोमणिः । लब्धत्रिजगतीराज्यमिवात्मानममन्यत ॥ ९१ ॥ अन्वयः-अथ नव तत्वज्ञः, सत्त्वभाजां शिरोमणिः एषः लब्ध त्रिजगती राज्यं इव आत्मानं अमन्यत. ॥ ११ ॥ SHRISHARASHTRA R

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50