Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ सान्वय भाषांतर संवरमुनि ! 8| उलूक इव काकोलैलोलैः कोलाहलोल्बणैः । पुरि भ्राम्यन्नसो डिम्भैः संभूय स्माभिभूयते ॥ २२ ॥ चरित्रं अन्वयः-..-लोले कोलाहल उल्वणेः काकोलैः उलूकः इव परि भ्राम्यन अमो डिभैः संभय अभिभय तेम्म. ॥ २२ ॥ अर्थ:-दोडता तथा अत्यंत कोलाहल करता कागडाओ जेम घूवडने संतापे छे, तेम नगरमां भमता एवा ते संवरने छोकरांओ ।। ८ ।। एकठा थइने संतापवा लाग्या. ॥ २२ ॥ दुर्बलानां बलं राजकुलमित्येष चिन्तयन् । तत्र चेद्याति तद्राजपुत्रकैः पोड्यतेऽभितः ॥ २३ ॥ | अन्वयः-दुर्बलानां राजकुलं बलं, इति चिंतयन् एषः चेत् तत्र याति, तत् राजपुत्रकैः अभितः पीड्य ते. ।। २३ ।। अर्थः-नवळाओमाटे राजकुलनुं बल होय छे, एम विचारी ने जो ते त्यां जाय, तो राजपुत्रो (त्या) तेने चोतरफयी संतापता हता. | खेदात्त्यक्तपुरोऽताडि पथिकैः पथि कैर्न सः । ग्राम्यैामे विशल्लेष्टुयष्टिमुष्टिभिरप्यथ ॥ २४ ॥ अन्वयः-खेदात त्यक्तपुरः सः पथि कैः पथिकैः न अताडि ? अथ ग्रामे विशन् ग्राम्यः अपि लेष्टु यष्टि मुष्टिभिः (अताडि) अर्थः-कंटाळीने तजेलं छे नगर जेणे, एवा ते संवरने मार्गमां कया पंथीओए न मार्यो ? (अर्थात् सर्वेए मार्यो.) वळो ( कोइ) | गामडामा दाखल थतां गामडीआओ पण (तेने) पत्थर, लाकडी तथा मुष्टि भोवडे प्रहार करवा लाग्या. ॥ २४ ॥ | इत्यसौ सर्वतः सर्वैरप्यत्यर्थं कदर्थितः । निचितं चिन्तयामास निःश्वासोच्छ्वसिताननः ॥ २५ ॥ BOARREARRIGATIONLINE RANGALOREGAORR-SCRECORPORA

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50