Book Title: Samvar Muni Charitram Author(s): Vardhamansuri, Hiralal Hansraj Publisher: Hiralal Hansraj View full book textPage 9
________________ सान्वय चरित्र भाषांतर संवरमुनि || नाप राख्यु. ॥ १८ ॥ 1 अज्ञानजनदुर्वाक्यताडनैर्ववृधेऽधिकम् । ग्रीष्मवातरजःपातैर्यवासक इवासकौ ॥ १९ ॥ ___ अन्वयः-ग्रीष्म वात रजः पातैः यवासकः इव असको अज्ञान जन दुर्वाक्य ताडनैः अधिकं ववृधे. ॥१९॥ अर्थः-ग्रीष्मऋतुना वायुथी उडेली रज पडवायी जेम जवासो वृद्धि पामे, तेम आ संवर अज्ञानी लोकोनी गाळो, तथा ताड&| नथी अधिक वृद्धि पामवा लाग्यो. ॥ १९ ॥ वैरूप्यमेव तस्याभूत्पत्तने वर्तनं शिशोः। विटानां विटविद्यैव जीवनं जायते यतः ॥ २०॥ ___अन्वयः-तस्य शिशोः वैरूप्यं एव पत्तने वर्तनं अभूत, यतः विटानां विटविद्या एवं जीवनं जायते ॥ २० ॥ अर्थः-ते बाळकनु कदरूपापणुंज नगरमा ( तेनी) आजीविकारूप थइ पा, केमके ठगोनी ठगविद्याज ( तेओनी ) आजीविकारूप थाय छे. ॥ २०॥ तारुण्येनापि वैरूप्यं हृतं नास्य मनागपि । लेष्टुं वैकटिको यस्मादुत्तेजयितुमक्षमः ॥ २१ ॥ अन्वयः-तारुण्येन अपि अस्य मनाक् अपि वैरूप्यं न हृतं, यस्मात् वैकटिक: लेष्टुं उत्तेजयितुं अक्षमः. ॥ २१ ।। अर्थः-युवावस्थाए पण तेनुं जरा पण कदरूपापणु दूर कयु नही, केमके मणिर (पण कई ) ढेफांने चळकतुं करवाने समर्थ 8| थइ शकतो नथी. ॥ २१ ॥ LEARNAGAR TRACCIEOGAR narraraPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50