Book Title: Samvar Muni Charitram Author(s): Vardhamansuri, Hiralal Hansraj Publisher: Hiralal Hansraj View full book textPage 5
________________ संवरमुनि सान्वय भाषांतर चरित्रं. तत्तपः सेव्यतां दक्षा दुःकर्मक्षालनोदकम् । यत्सेवया रयादेव सेव्योऽभूद् भुवि संवरः ॥ ५॥ । अन्वयः-तत (हे) दक्षाः! दकर्म क्षालन उदकं तपः सेव्यतां १ यत सेवया संवरः रयात एव भुवि सेव्यः अभूतः ॥५॥ का अर्थः-माटे हे चतुर मनुष्यो ! दुष्कर्मोंने धोड नाखवामाटे जलसरखा तपर्नु तमो सेवन करो? के जे तप सेववाथी संवरनामना मुनि पृथ्वीपर सेवाने पात्र थया. ॥ ५ ॥ तथाहि हृदयग्राहिगुणसागरनागरा । जम्बूद्वीपेऽस्त्ययोध्या पूर्भरतक्षेत्रभूषणम् ॥ ६ ॥ अन्वयः-तथाहि-जंबूद्वीपे हृदय ग्राहि गुण सागर नागरा, भरत क्षेत्र भूषणं अयोध्या पूः अस्ति. ॥६॥ अर्थ:-ते संवरमुनिनु उदाहरण कहे छे-जंबूनामना द्वीपमा हृदयन आकर्षण करनारा गुणोना महासागरसरखा नागरिकोवाळी, तथा भरतक्षेत्रना अलंकारसरखी अयोध्यानामनी नगरी छे. ॥६॥ इहाजनि महोजानिर्महासेन इति श्रुतः । चिन्तामणिषु यदानं श्रियो बिम्बमिवेक्ष्यत ॥७॥ अन्वयः-इह महासेनः इति श्रुतः महीजानिः अजनि, यत दानं श्रियः वि इव चिंतामणिषु अक्ष्यत. ॥ ७ ॥ अर्थः-ते नगरमा महासेननामनो प्रख्यात राजा हतो, के जेनुं दान लक्ष्मीना प्रतिबिंचनीपेठे चिंतामणिओमा देखातुं हतुं. ॥७॥ अभूद् भूपस्य मान्योऽस्य सार्थेशो धनदाभिधः । मुर्ता वृषा इव वृषा रेजुर्यस्य धनार्जने ॥ ८॥ अन्वयः-अस्य भूपस्य मान्यः धनद अमिधः सार्थ ईशः अभूत, यस्य वृषाः धन अर्जने मूर्ताः वृषाः इव रेजुः ॥८॥ GRASSASSPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50