Book Title: Samboha Panchasiya
Author(s): Gautam Kavi
Publisher: Bharatkumar Indarchand Papdiwal

View full book text
Previous | Next

Page 30
________________ धर्म की दुर्लभता जइ लहइ वि मणुयत्तं सहियं तह उत्तमेण गोत्तेण। अरहकुलं विमलं य णो चिंता अरहधम्मम्मि ||९|| | अन्वयार्थ:| (अह) यदि (मणुयत्तं) मनुष्यभव में (उत्तमेण) उत्तम (गोत्तेण) गोत्र से (सहिय) सहित (विमलं) निर्मल (अरहकुलं य) उतम कुल की (लहह वि) प्राप्ति भी हो तो भी (अरहधम्मम्मि) अरिहन्त के धर्म का (णो चिंता) चिन्ततन नहीं होता। संस्कृत टीका : भोभव्य! अत्र संसारेऽमुना जीवेन यद्यनन्तकालपर्यन्तं निगोदादिषु चतुर्गतिः | भ्रमित्वा महता कष्टेन दुर्लभमनयं नृजन्म प्राप्यते, तर्हि उत्तममार्यखण्डं न प्राप्यते। कदाचिदुत्तममार्यरखण्ड प्राप्यते तर्युत्तमं गोत्रं न प्राप्यते । यद्युत्तमं गोत्रं प्राप्यते तहि | योग्यं कुल न प्राप्यते । पुनः यद्युत्तमं कुलं प्राप्यते तर्हि भावसहितलक्ष्मीः न प्राप्यते। कदाचित् लक्ष्मीभावः प्राप्यते तद्युत्तमं पात्रं न प्राप्यते । पुनः आरोग्यत्व - मिष्टसंयोगश्च न प्राप्यते । तदपि प्राप्यते चेत्तर्हि चिरायुः न प्राप्यते । कक्षाविदमी सर्वे महतः पुण्योदयात् प्राप्ताः तर्हितां गुणानां चिन्तनं, व्यवहारनिश्चय जिनधर्मस्य च चिन्तनं न प्राप्यते । किंवत् ? यथार्निशं नवयौवनात्रीयुत्रोपरि मोही जीवो यतते तददहतां गुणानां विन्तनं न प्राप्नोति। टीकार्थ: हे भव्य ! इस संसार में इस जीव को अनन्तकालपर्यन्त निगोदादि चतुति में भ्रमण करते हुए यदि अतिकष्ट से अनव्यंभूत (बहुमूल्य)मनुष्य जन्म प्राप्त होता है तब भी उत्तम आर्यखण्ड की प्राप्ति नहीं होती । कदाचित् उत्तम आर्यखण्ड की प्राप्ति हो भी जाये तो उत्तम गोत्र की प्राप्ति नहीं होती। यदि उत्तम गोत्र में भी वह समुत्पन हो जाये तो भी उसे अह (योग्य) कूल (जैनकुल) प्राप्त नहीं होता । पुनश्च यदि उत्तम कुल भी प्राप्त हो जाये तो भावसहित लक्ष्मी की प्राप्ति नहीं होती । कदाचित् लक्ष्मी की प्राप्ति भी हो

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98