Book Title: Samboha Panchasiya
Author(s): Gautam Kavi
Publisher: Bharatkumar Indarchand Papdiwal

View full book text
Previous | Next

Page 66
________________ raiसनीलज्ञानिrantan जनों की प्राप्ति से युक्त, इष्टसामनी का अभाव आदि से सहित होते हैं। धर्मभावों के अभाव में परिणामों में रहने वाला तीव्र संक्लेश, अनेक प्रकार के शारीरिक और मानसिक रोगों को उत्पन्न करता है। अतः जीव को अधर्म का परित्याग करना चाहिये। धर्म से लौकिक सुख धम्मेण य हुँति जया लच्छीसिरिमंगलं च णरतिरिया। धम्मेण चत्तदेहा तस्स घरे पेसणं कुणहिँ ॥३७॥ [अन्वयार्थ : (धम्मेण य) धर्म से (जया) जय (लच्छी) लक्ष्मी (सिरि) श्री (च) और | (मंगल) मंगल (हुति) होते हैं । (णरतिरिया) जो नर-नारी (धम्मेण) धर्म से (सत्तदेहा) रहित होते हैं (तस्स) उनके (घरे) घर में (पेसणं) प्रेषण (कुण) करते हैं। संस्कृत टीका :| अहो जीव ! अत्र संसारेऽस्य जीवस्य जिनधर्मेण कृत्वा प्रचुरा जयश्री लक्ष्मीचश्यादिकविभूतयो भवन्ति । पुनः जिनधर्मेण कृत्वा वरगजाः वराश्वाश्च भवन्ति । पुनः संसारमध्ये ये नरनार्यादयः जिनधर्माद्रहिताः स्युः ते परगृहे प्रेषणं कुर्वन्ति । ये पक्षपरमेष्तिनां गुणरहिताः, ये च रत्नत्रयस्य गुणरहिता वर्तन्ते नराः, ते मूलधनरहिताः ग्रामे-मामे शीतातापवर्षादीनां दुःख भुआनाः शिरसि स्थापितेनातिभारेण भग्ननीवाः सन्तः नीचलोकैः सह वाणिज्यं कृत्वास्तेङ्गते सूर्य स्वगृहमागताः सन्तः विना शाकादि संयोगैरतिकष्टेन पुत्रकालनादीनां दुर्भरोदरपूरणं कुर्वन्ति । जन्मपर्यन्तं रोगैः पीडिता भवन्ति । पुनरतिप्रीतानामिष्टवस्त्रादीनां वियोग सहन्ते । पुनः शतसहमछिद्रसहितासु त्रुदितासु स्फुटितासु पर्णशाला निवसन्ति । उत्तम भाजनं न भवति। शतसहप्रखण्डवानं भवति। ते नरा या मच्छन्ति तत्र दुर्भगत्वं प्राप्नुवन्ति । तेषां जिनधर्मस्य क्रियायाः क्व प्राप्तिः ? अपि तु न क्वापि । करमान्भवति ? कुगुराकुदेवकुव्रतग्रसादाग्जिनधर्मरहितत्वाच्च ।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98