Book Title: Sambodhi 2012 Vol 35
Author(s): J B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 98
________________ 88 Gayatri Rath SAMBODHI 9. i) na samayikatvācchabdārtha sampratyayasya, Nyā. Sū. 2.1.55. ii) kaḥ punarayam samayah, asya sabdasyedamarthajātamabhidheyamiti abhidhānābhidheya-niyamaniyoga : Nyāya. Bhāsya on sūtra - 2.1.55. Kim sambandhamätrena, sabdasya hi nijamsamarthyam..... tadarthapratyayopapattih : Nyaya. Kundali, Sridhara, Vizinagaram s anskrit Series-4, Banaras, p. 518. "शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः", Nyaya Siddhanta Muktavali on Sabdakhanda, 81 kārika i) să cāsmācchabdādayamartha bodhavya itīsvarecchārūpāh, Ibid. ii) idam padamimamartham bodhayati iti asmācchabdadāyamartho bodhavya iti vecchah, sanketarupavrttih saktih, Ibid, p - 5. iii) iśvarasanketah saktih, ibid. VP.II 439, 440 : अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धम् । साकांक्षावयव भेदे तेनान्यदुपवर्ण्यते ॥ अनेकशक्तेरेकस्य प्रविभागोऽनगम्यते । एकार्थत्वम् हि वाक्यस्य मात्रयापि प्रतीयते ॥ Navyāstu īśvarecchã na saktih kintvicchaiva tenädhunikasamketite pi saktirastu eva ityahuh, Nya. Si. Muk., P. 266. op.cit., p.282f. : saktam padam, taccaturvidhānam, kvacid yaugikam kvacid süddhaṁ kavcid yogarūdha kvacid yaugika-rūdham. avayavasaktih yogah : Tar. Dip., p. 51. samudāyaśaktih rūdhiḥ, Ibid yogena sahitārūdhiḥiti, Nilakantha 4.31. "शक्तिस्त्रिधा रूढ़ियोगो योगरूढिश्च"- मञ्जुषा, शक्तिनिरूपणम् sakrigraham vyökaranopamana \ kesāptavākyāt vyavahāratasca || vākyasyaśeșā vivrter vadanti sannidhyatah siddhapadasya vrddhah || Nya.Si.Muk., p. 266. vasante sarvaśasyāņām jāyate patraśātanam modamānāsca tisthanti yavah kanisasalinah || Ibid Sabdakhanda, p. 275. आम्नायर्शब्दनभ्यासे के चिदाहरनर्थकान् । स्वरूपमात्रवृत्तिश्च परेषां प्रतिपादने । अभिधान क्रियायोगादर्थस्य प्रतिपादकान् । नियोगभेदान् मन्यन्ते नानेवैकत्वदर्शिनः ॥ VP.II. 407-08 क्रियाव्यवेत: संबन्धो दृष्टः करणकर्मणोः । अभिधानियमस्तस्मादभिधानाभिधेययोः ॥ 11. 12. 14. 15. *18.

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224