Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति : [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
जलचराः
श्रीसूत्रक-
॥३८६॥
प्रत सूत्रांक [४४-६३]]
दीप अनुक्रम [६७५६९९]
गृहीतः, विशेषतस्तु माता, अत एतदुक्तं भवति, इथि घेगया जणयंति' एकदा नाम कदाचित् नियं कदाचित्पुरुपं कदाचिद् | गर्भगत एव मरति, तेन न जनितो भवति, ते जीवा डहरा खीरं सप्पि, खीरं मातुःस्तन्यं, सप्पि घतं वा णवणीतं वा, सेसं कंठयं, एवं ताप गम्भवतियमणुस्सा भणिता जहा जायंति आहारयति । इदाणि समुच्छिममणुस्साणं अवसरो पत्तो, सो अ उवरिं दुरुतसंभवे बुचिस्सति, इदाणि पंचिंदियतिरिक्खजोणिया भण्णन्ति, तत्थवि पढमं जलयरा-अथावरं जाणाविधाणं जलयराणं (सूत्रं ५८), मच्छा मत्ता सीतेणं, अथवा जेण इत्थीए य पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणं सिणेहं, ते जीवा डहरा समाणा | आउं सिणेहं होति, आउकाओ चेव, अथवा जे तत्थ मात्रा ओजसा चेत्र, आउकायमाहारैति, ण तु पक्खेवेणं, तेणेव ते पुस्संति | परिवईती य जहा खीराहाराणं खीरेणेव, चुड़ी णं अणुसमयिकी बुट्टी हुत्तया दिवसदेवसिया, वणस्सइकाइयाण सेवालहरियादि | तसथावरे जति तते मच्छे चेत्र खायंति, आहहे-अस्ति मत्स्यस्तिमिर्नाम, अस्ति मत्स्यस्तिमिगिलः। तिमितिमिगिलोऽप्यस्ति, तिमिगिलगिलो राघव! ।।१।। ते जीया पुढविकाईयं कद्दममट्टियं खायंति आउं निसिताय पिचंति, खुधिया मच्छं पाणि उल्लं गस्मति, अगी उदगादि वापि लिहंति, वणस्सई बुत्तो, तसकायो जलचरो चेन, मगरो य चउप्पदाणुस्सयं उगईति, णाणाविधतसपाण जाव पञ्चइया । अहावरे चउपपदाणं एगखुराणं एतेसिं अड, णवरि णस्थि आहारे णाण, जीवा डहराति, सा पक्विणी ताणि अंडगाणि सएण पेल्लिऊणऽच्छति, एवं गातुम्हाए फुसंति, सरीरं च णिव्यत्तेति, तं पुण अंडजंकणं चेव भवति पच्छा | सरीरं जायते विपुलमादी चम्मपक्खी पोतया, एतेसिं पुण मणुयाण पंचिंदियतिरिक्खजोणियाण य सव्येसिपि दुविधो आहारो | भाणितब्बो, तंजहा-आभोगणिव्यत्तितो य अणाभोगणिव्वत्तियो, वुत्तो पंचिंदियतिरिक्खजोणियाण य सम्वेसि पुणाहारो॥इदाणि
॥३८६॥
[401]
Loading... Page Navigation 1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486