Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
2HAN
खाद्वादादि
प्रत सूत्रांक ||६३६६६८||
श्रीसूत्रकताङ्गणिः ॥४०४॥
दीप
अनुक्रम [७०५७३७]]
शाश्वताशाश्वतग्राहावेकान्तेन न व्यवहारमवतरत इत्यतः 'एतेहिं दोहि ठाणेहि अणाचारं विजाणएहि' सम्यग्दर्शन विराधनेत्यर्थः । तदभावे प्रागेव ज्ञानचारित्रयोरप्यभावः स्यात् , कशं प्रतिपत्तव्यं कथं वा व्यवहारो भवति ?, उच्यते-सदसत्कार्यत्वात् तत्प्रतिपेधः अंगुलीयकदृष्टान्तः, यथा सुवर्ण सुवर्णत्वेनावस्थितमेव कारणान्तरतः अंगुलीयकत्वेनोत्पद्यते, तद्विनाशे च सुवर्णस्यानिवृत्तिः, अस्त्वेवं जीवो जीवत्वेनावस्थित एव नामकर्मप्रत्ययानरकादिभावेनोत्पद्यते नारकादिविगमाच मनुष्यत्वेनोत्पद्यते, जीवद्रव्यं तु नारककाले मनुष्यकाले चावस्थितं, घटपटादिष्वन्यायोज्यं, साद्-आकाशादिपूत्पाद विगमौ न विद्यते, तत्राप्युत्तरं आकाशादी तिहं परपञ्चयतो, अत्राह-ननु शाक्यदृष्टिरेव उच्यते, तेषां हि प्रगलो नित्यानित्यत्वं प्रत्याचनीयः, अस्माकं तु नित्यानित्याः । सर्वभावा इति वाच्यमेतत्-उत्पाद्यविगमध्रौव्यपर्यायत्रयसंगहं । कृत्स्न श्रीवर्द्धमानस्य शासनं (शासनं भुवि) ॥१॥ एवं सर्वभावानां मन्यमानाः उच्यमाना व्यवहारमवतरति, व्यवहारादपेतं च मन्यमानमुच्यमानं वा न आचारं विना, अयमन्यो दर्शनाचारः, 'वोच्छिजिस्संति सत्यारो' यस्य किलापवर्गोऽस्ति न चास्ति नबमच्चोत्पादः, तस्यानन्तत्वात्कालस्य सस्थारोवि ताव बोच्छिजिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णास्म य परिवारो. मोक्खं गच्छंति, आह हि-"त्वद्देशनामतीनः कालः किमहं वनन्ततद्विगुणं" ननूक्तं 'देविंदचकवाट्टित्तणाई.' गाथा, असदृशा--अक्षीणक्लेशपृथग्जनेन गठिया भविस्संति, ग्रंथिं न सक्ता भेत्तुं गठियसच्चा इति वाक्याब्यवहारः, स्याद्-ब्रवीति-भव्येषु सिद्धेपु अभव्याः स्थास्यन्ति, यतः संमार परिहास्यति. तथापि न मोक्षाभाष इति न दोपः, अवश्यं च संसारमोक्षाविति द्वन्द्व सिद्ध्या भवितव्यं, सुखदुःखवत् सीतोष्यवद्वेत्यादि, अथ मा भूसंसार इति तेन अपवर्ग एव नास्तीति मन्तव्यं वक्तव्यं चा, तथाऽनादि सामयंति णो वदेजा, मा भूत्संसाराभाव इति दोषः, अथवा 0
॥४०४॥
[419]
Loading... Page Navigation 1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486