Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 439
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीवक- आजीविकनिरास: ताङ्गचूर्णि ॥४२४॥ प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] इत्यादि, सभयत्वात् 'न' वीतरागो न च सर्वज्ञ इति, किंचान्यत्-कत्थति दुरपि गंतुं कथयति, काणि य गामणगराणि ण चेव गन्छति, काणि य योलेउपि कथेति, न च वीतरागस्य चैपम्यं युज्यते, स हि पर्जन्य इव सर्वत्र समकारी, आह च-"विद्याविनयसंपन्ने, ब्राह्मणे" उच्यते, णो कामकिचा ॥६८५।। वृत्तं,'कम् इच्छायां' करणीयं कृत्यं अकामं कृत्यं करोति अकामकिच्चं तन ताबदकामः कथयति बालवत् मन्यमानोऽपि परानुरोधात् न गौरवाद् वा, न बालकिति न बलातकाराद्, हवदीयते विरध्यानुलोम्यात् , बलकिच्चेति वक्तव्ये चकारस्य दीर्घत्वे कृते णाम बालकिच्चा भवति, जहा बलं, णाचादिमति यो येण, कुतस्तदिदं भयं जितभयस्य ?, स्यात्कथं व्याकरोति ?, तदुच्यते-एमिरकामकृत्यादिदोपैथित्रमुक्तः विविधं विशिष्टमन्येभ्यो बालादिभ्यो वा करेति विविध करति, पुच्छं नितमिति प्रश्नः पुट्ठो अपुट्ठो या, जेण अपुढे करुणाईपि अस्थि, जहा चिरसंगट्ठोऽमि मे गोतमा! आयातिठाणाणि य, अथ विपि कि बीतरागस्स. धम्मदेसगाए ?, कथं वा गंतुं कथेति ?, तस्थवि अणियमो, कत्थयि गंतुं कथति, मजिनम गंतुं तप्पढमताए गणधरा संबोधिता, तत्थ गंतुं कथेति, तं बंदणवतीयादीहिं आगताणं देवाण पाएणति चेव, तेनोच्यते-गंता च तत्थ ।। ६८६ ।। वृत्त, पसिणं प्रश्नः प्रजावत् जत्थ जागति धुर्व पडिवजिस्संति तत्थ गंतु कथेति, जेवि सो एंति तेमिपि द्वाणद्वितो चेव कथयति, ण जाणति. जं जुत्तं जत्थ ण कोइ पडिबजति तत्थ 'ण वञ्चति, अमूहलक्षत्वाच ठाणत्थोवि ण कथेति जत्थ ण कोइ पडियजति, किं भणसि ?, जइ सो एवं वीतरागो सधणू कथयतो कीस अणारिए देसे गंतु ण संवोधयति', तत उच्यते-अणारिया जे देसा सगजाणादी दृष्टिदर्शन परिचा इति परिनदर्शना दीर्घदर्शना नदीघसंसारदर्शिनातदपायदर्शिनो बा, इहलोकमेवैकं पश्यन्ति, को जागति परलोगो ?, शिश्नोदरपरायणाः, न एते धर्म प्रति पश्यन्त इति शङ्कमान ॥४२४॥ [439]

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486