Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 454
________________ आगम (०२) भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि: प्रत ||६६९७२३|| दीप अनुक्रम [७३८७९२] श्रीसूत्रक- नुभावा येषु अनु पश्चाद्भावे जेहिं अण्णे सत्ता दुःखेहिं ताविता ते पच्छा दुःखमनुभवंतीत्यनुभावः णरकः उक्तः, पठ्यते च-तीत्रा- जातिवादताजचूणि मितावी, तिव्वं अमितावेति जे चिति ततोऽधीको अभितायो जेसु णरएसु ते तियामितावाणरका तीवमित्येकोऽर्थः, सेवितो, निरास:१४३९॥ जहा सो कुललभोजी णरगं गच्छति जण्णिका ते वराते मारेमाणा, ये चान्ये पापके तुणकाष्ठगोमयाश्रिता संस्वेदसिताः महीसिता चेव कृष्णादिपु च कर्मसु वर्तमाना बहून् जीवान घातयन्ति ते च विषयोपभोगदृष्टान्तसामाद्धिसामेव प्रज्ञापयंति ब्रुवन्ति च, II "आततायिनमायातं, अपि वेदान्तगं रणे । अहवा बह्महतो चा, हत्या पापात्प्रमुच्यते ।१।। तथा च शूद्रं हत्वा प्राणायाम जपेत , LL | चिहस्सतिकर्म या कुर्यात् , यत्किचिद्वा दद्यात् ,तथा 'अनस्थीकानां शकटभार मारयित्वा बाह्मण भोजयेत्',एवं ते हिंसकं धर्म देशंतो VA जहा कुलाला कुलपोसगा य णरए पचयंति एवं तेवि द्विजा हिंसकत्वात् कुलाला एव नरकं वचंति, जेवि तेसि देति तेचि कुलपोसगा, 40 इह सह तेहिं गरगं वचंति । तएवं दयावरं धम्म ||७१३।। वृत्तं, दूसेमाणो दया परा जस्स दयागर, दमो वा दया या वरा || जस्स स भवति दयावरः, यः किल आततायिनमायातं न घातयति सो पारगं गच्छति, वहावह धम्म वधा पराः वधादिति || | पंचमी, वधाद्धि परो धर्मः, कथं ?, आह हि-"हत्वा स्वर्गे महीयति" तथा चाह-"अपि तस्य कुले जायासदो" ण उ तमेवं वधावधं पसंसमाणा एगपि जे भोजयती कुशील, प्रगाहस्य ग्रहणं कृतं भवति, यत्रायं पाठ:-'दयावर धम्म दुगुंछमाणो' वधावधं पसंसमाणा एगंपि' अथवा दया परिगृह्यते, दयावरं धम्मं दुगुंछमाणा, वधावधं धर्म पसंसमाणा, एवं प्रकारा दया एगपि भोजयति कुसीले, किं पहुए, कुत्सितं शीलं कुशीलः हिंसाद्याश्रवद्वारप्रवृत्तको हिंसकधर्मोपदेशको, अणिधो णि णाम अधः उसितं अधिकार, दुरुत्तरं नरकमिति वाक्यशेषः, अन्तकाल इति मरणकालः। ताने बमवतिनः प्रतिहत्य भगवानार्द्रको भगवन्तमेव प्रति ||४३९॥ SHERPAN [454]

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486