Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
जातिवादनिरास:
सूत्रांक
॥६६९७२३||
दीप अनुक्रम [७३८७९२]
श्रीमत्रक-100 ग्रह्मणोऽसृजत् , ततः शूद्रांत्रिवर्गपरिचारकान् , क्षत्रियान सु०, एकमेव वर्ण परिचरन्ति, तत एव च श्रेयोऽवाप्नुवन्ति, यस्मा- तागचूर्णिक चैवं तस्माद् ब्रह्मोत्तरं जगा, तदेवं त्रयाणामपि वर्णानां ब्राह्मगा एर पूज्यतमाः, आह च-"ब्राह्मण एव जायते." ते च द्रव्य1.४३७॥ क्षेत्रकालभावोपधानशुद्रेन दानेन पूजनीयाः, ततेनोपधानशुद्वेन गोहिरण्यसुवर्णधणादीनि देयानि, क्षेत्रशुमपि खगृहेऽभ्यागत
स्थानाविस्कृतक्रियस्य सुखासनासीनस्य, अथवा क्षेत्रशुद्ध पुष्करादिपु क्षेत्रेषु दीयते क्षेत्रमिदं विख्यातं, कालशुद्वमपि दर्शपूर्णिमाऽमावास्यासु, तथा अन्येषु च सर्वेषु पर्वखिति, तथा चाह-'अतुल्याण्यत्रिरावाणि, तीर्थाण्यनभिगम्य च । अदत्वा काश्चनं गाव, दरिद्रस्तेन जायते ॥ १॥ भावोपधानशुदमपि लोकप्रत्युपकारादित्यतः अदिन्नए यहीयते तद्भावोपधानशुद्धं, अभागो, भावस्तु पात्रमित्यर्थः, पात्रशुद्धमेव हि शुद्धिमुत्पादयति, अहन्यहनि दातव्यं, तत्र पात्रशुद्धिमधिकृत्योच्यते-सिणायगाणं तु दुवे सहस्से ॥७११।। वृत्तं, स्नातकाः शुद्वात्मानः, यज्ञादिपु षट्कर्माभिरताः, अथवा स्नातकादि इति वेदपारका प्रवक्तारः,
आह च-"सम न ब्राह्मणे दानं" ते यदात्मानं पात्रीकृत्य केलं परानुग्रहार्थमेव परिगृहन्ति तदा दातारमात्मानं च तारयति, VA तत्परिमाणं दुवे सहस्से, तेसु च एगदिणेण बहुएहि वा दिणेहिं दोणि सहस्सेहिं पूरति जो भोजयतीति, बद्धानुलोम्या भोजये
जेति, येत्ति दिणे दिणे, णेकतियं वा णितियं एगे अणेगे वा भोजावेति सदक्षिणे वा जपे य पौंडरीकादी वा यज्ञं यजते, तत्फलप्रसिद्धये त्वपदिश्यते, 'ते पुण्णखंधे सुमहजणित्ता'ते इति ते प्रागुपदिष्टाः द्रव्योषधानशुदैर्दानैः स्नातकवादागपूजयितारः, पुनातीति पुण्यं, स्कन्धग्रहणात् सुमहत्पुण्योपचयं सम्यगुपार्जयित्वा, परत्र बझेंद्रग्रजापतिविष्णुलक्षादिषु देवा भवन्तीति प्रद| र्शनार्थः, यथा तावत्परसमये क्रियावद् गुणवद् समवायि कारणमिति द्रव्यलक्षणं, समयेऽपि इओएहि छहिं जीवनिकाएहि,वेदानां
॥४३७॥
[452]
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486