Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 462
________________ आगम (०२) प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रक- तस्यैव तान् शिष्याननुज्ञातवान् । वुद्धस्स आणाएँ इमं समाधि ।।७२३।। वृत्तं, कतो स बुद्धो?, ननु भगवानेव वर्द्धमानः, युद्धाज्ञावत्ता वामन्चूणिः आह-अजवि सो ताव भट्टारगं ण पेच्छति तो कहं तस्स आणाए बुद्धो बट्टति ?, उच्यते-ननूपदिष्टानि महाध्ययनानि, अनागतं | 1.४४७॥ चेच तेण भट्टारकेण णातं जहा आर्द्रको नाम तत्समीयं एतो अण्णाउथिए तुं विहरिस्सति, वुत्तो य समाणो एताणि एरिसाणि | उत्तराणि दाहितिचि तेण भगवता भासितं, गणधरेहिं तु सुत्तीकतं, उक्तं च-"अगागतो भासियाणि" कायेति अतित एवमिणं, | अथवा प्रत्येकबुद्धो सो तेण पुग्वं एते अत्था आगमिता, तेण तेसिं अण्णउत्थियाणं तमुत्तरं देइ, इच्चेवमेसा भगवतो पुब्बतित्थ गराणं च समाधी वुत्तो, एत्तो तिविधो दसगादि, तत्थ विसेसेण दंसणसमाधिणा अधिगारो वुचति, जेग मिच्छदिट्ठीसु पडिहतेसु PA संमचं थिरीहोति, सति य संमचे णाणचरित्ताइपि होति, ऑस्स समाधौ त्रिविधेऽपि सुटु स्थित्वावा, ति विधेणंपि मणसा वयसा कायसा, मणसा तावत् ण मिच्छदिट्ठीए समणुण्णाति तिणि तिसवाणि पावादियमताणि, जेसिं एतेसिं पंचण्ई गहणेण सव्वेसिपि गहणं कतं भवति, ते सव्वे असन्भावस्थिते मण्णति, वायाए वि पडिहणति, कायेणवि तेसिं अब्भुट्ठाणाति वा अहो सन्मार्गाव| स्थिताः यूयमिति हस्तपरिवर्तनादिभिः क्षेपैस्तान्निरासत्करोति, एवं अण्णाइंपि सायवैशेपिकवौद्धादीनि तिविधेण करणेण गच्छति | गरहति, इच्चेतानि तिणि तिमट्ठाणि कुप्पावयणाणि य सताणि मिच्छादसणसमुई तरित्ता, मिच्छादसणसमुद्दओहमिति जलं, मिच्छा| दसणे हि तस्मिन् मिथ्यादर्शनसमुद्भवो भवतीति कारणे कार्यवदुपचारो, महाभावो महाँचासौ भावो, यश्च महाभवौषः महंतो वा भवौधो यथा मिथ्यादर्शनोघन्तरित्ता संमत्ते द्वाति एवं अन्नाणौघं भवकारणंतिकाऊण तं तरोत, अचरित्तोघं संवरणावारूढो तरिक्ष आदाणवचि, आदीयत इत्यादान, एतान्येव ज्ञानदरिसणचारित्राणि आदानं, मुमुक्षोः कम्मं उदीरेजा कथयेत्यादि, उक्तं-"अद्विते | ४४७॥ (U ७९२] [462]

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486