Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
गौतमोदकपेढालौ
प्रत सूत्रांक ॥६९८२|| दीप अनुक्रम [७९३८०६]
श्रीमत्रक- तीति कर्मकारः सं पा शिल्पी वा कर्मकारस्य पुत्राः कर्मकारपुत्राः, कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्रा, समणे उवाताङ्गचूर्णिः सन्तीति समणोबासगा, तुभआगंति युष्माकं प्रवचनं, सच्चादितौ वा वचनं प्रवचनं, गाहावति समणोवासए 'एवं पञ्चक्खावेंति' ॥४५२॥
स्यात्कथं मया श्रुतं ताब, क ?, साधुममीपं गतेन वा, वसता तवाम समीपा गतागते तुस्सइत्ति, कथं ते प्रत्याख्यानमित्युक्तं एव माह-'णण्णस्थ अमिओएण' अन्योति परिवर्जनार्थः, अभियुज्यत इत्यभियोगः, तंजहा–रायामिओगेणं गणामि० बलामि.
रायाभिः जहा वरुणो णागमच्चु(णत्तु)ओ रायाभियोगाद संग्रामं कृतवान् , अण्णो या कोथि रायवित्तो वा जीवो संग्रामे पराBI हन्यते, एवं गणाभियोगेवि, मल्लगणादी, जहा रायभियोगो तथा हिंस्रव्याघ्रमादिजीषितान्तकरानिवारयेत , नाशरीरस्य धर्मों
भवतीत्यतः ते, अत्रापि रायाभियोगबद्रष्टव्य, आकार एव च एतावान् भवति, जे पञ्चक्खाओ चेव रायाभियोगादि आगारं करोति, जहा स हिमादिभिभूतो पलायतो तसे पेल्लेति, स्यात् , कथं तसपायोसु णिक्खिवितस्स आयरियस एगिदियवधाणुगा ण भवति ?, उच्यते-'चोरग्गहण(वि)मोक्खणयाए'ति उदाहरणं-एगमिणगरे रण्णा तुडेण अंतेपुरस्स रति सच्छंदपयारो दिण्णो णागरेहिवि रायाणुवत्तीए, बरिसे वरिसे तद्दिवसं महिलाचारोऽणुण्णातो य, पत्ते च दियो रण्णा घोसावितं-जो पुरिसो अतीति तस्स दंडो सारीरो, ते च णिति, चिडेसु वारेसु ताओ रायाणिओ णगरमहिलाओ य सच्छंदं सुहं रति अभिरमंति, तत्थ कदायि एगस्स वाणियस्स पुत्ता मावणे चवहारमाणा अतीव कयविकये वहमाणा अत्थलोभी जहिच्छितं पणियं विकमाणा ते वढिता जाव
रो अर्थतो, महिलाओ य आहिंडिऊण पन्चत्ताओ, ते य भीता तंमि चेव सावणे णिलुका, वत्ते महिलाचारे सूचकेहिं रणो कहिता, बज्झा आणचा, पिता य तेसिं सव्यपगतीहि समं विष्णवेति, दण्डं देमि, अप्पथ मम पुत्ते, राया अतीव बडिजमाणो
।।४५२॥
[467]
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486