Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीस्त्रक- नाङ्गचूर्णिः ॥४६॥
प्रत सूत्रांक ॥६९८२|| दीप अनुक्रम [७९३८०६]
तिकश्व हेतुः ? भगवं च० संतेगतिया पाणा दीहाउया, कयरे पाणा?, तसा, तस्थवि नारकदेवा अवज्झा तहवि सावओ तेसु पच्च- उदकवोधः क्खड, सेसतिरिक्खजोणिया बेईदिया जाव पंचिंदिपतिरिक्खा मणुस्सा, एतेसु दमपाणातिवादी भवति, भावपाणाइवादो तु|4 चउसुवि गतिपु, मणुस्सतिरिया पुण दीहाउया णिरुषकमाओ उत्तरकुरुगादीणं अवि दब्धपाणाइवातो णस्थि, धम्मचरणं पहुंच IM दीहाउया वा अप्पाऊ वा, सेसेसुवि सुसमकालेसु उसण्णं णिरुवकम्माऊया, दोसु दुस्समकालेसु चउढाणपडिता, इह तु चरणकाले चेच सायगो भवति, तेहिं दीहाउएहिं सावओ पुब्बामेव कालं करेति, ते य दीहाऊया तसत्तर्ण विप्पजहति, तेसु सावगस्स सुपशक्खातं भवति, समओ विसए सुपचक्खातं भवति, कथं ?, भो तेहिं समाउआ इथे कालं करेति, ते य तसेसु वा अण्णत्थ वा | उववजंति जावजीवं पञ्चक्खाणंति तसेसु विरता चेव होति, तेण अप्पाउआ तसा ते पुव्यामेव समणोवासगाओ कालं करेंति, तत्थ | जइ तसेसु उववअंति तेसु पञ्चाक्खातं घेव, अथ स्थावरेसु आसी ततो सोऽविरतो चेव, दृष्टान्तः स एव क्षीरप्रत्याख्यायी, तदेव ||V क्षीरं दधिभूतंपि, सुप्रत्याख्यातं भवति, इदाणिं दिसिवतं देसावगासियं च पहुच चुचइ, भगवं च उदाहु एवं वुतं भवति-णो खलु वयं संचाएमो मुंडे भविचा० णो खलु चाउद्द० णो खलु अपच्छिम० वयं पधदिवसेसु वा दिया वा रातो वा अभयं तं | चंक्रमणादि कुर्वते न भवति, खेमं करोतीति खेमकरः, सामाइयदेसावगा० पुरओ काउं पुरस्कृता पाइणं खेम पयच्छामो अभयं,
तं चंक्रमादि कुर्वतो न भवति खेमं करोतीति खेमकरः॥ तत्थ आरेणं (सूत्रं ८१), परेणं जावतिए णिक्खिते दिसिवतं देसा| वगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः, श्रावकेन पश्च योजनानि किल देसावगासिकं गृहीतं तत्र चेयं भावना-पंचभ्यो 1 योजनेभ्यो आरतो ये वसाः पाणिनस्तेपां प्रत्याख्यानं करोति, तत्र ते पंचयोजनाभ्यंतरे केऽपि त्रसाः ते स्थानत्रये उत्पद्यते, ॥४६३॥
[478]
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486