Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 479
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीमत्रक- प्रत सूत्रांक ॥६९ ॥४६॥ ८२|| दीप अनुक्रम [७९३८०६] तत्र प्रथमं तावत्पश्चयोजनीभ्यः अंतरवत्तिषु त्रसेप्वाश्रयः प्रथमसूत्रदण्डका, तथाऽमावेश प्रमः पंचयोजनीभ्य उत्तरवर्तिपु स्थानरेपृत्पद्यते द्वितीयः, तथाऽसावे पंचयोजनवर्ती स्थानरः पञ्चभ्यो ये परेण वर्तन्ते त्रसस्थावरास्तेपूत्पयो तृतीये, दानी ते पंचभ्यो योजनेभ्यः परेण वन्ते बमस्थावरास्ते पंचयोजनाभ्यन्तरवर्तिपु त्रसेपूत्पद्यन्ते ते प्रथमः तथा त एव पंचयोजनबहिर्वतिनो त्रसस्थावराः पंचयोजनाभ्यन्तरवर्तिपुत्पद्यन्ते द्वितीयस्तु, त एव पञ्चयोजनबहिर्वनिष्वेव उत्पद्यन्ते तृतीयः, एते च सर्वे मिलिता नव भवंति, अयं भावार्थ:-पञ्चायोजनीअभ्यन्तरवर्तिपु त्रसेषु सूत्रदण्डवयं एवं पंचयोजनाभ्यन्तरवर्तिपु स्थापरेषु सत्रदण्डकवयं, तथा च पंचयोजनबहिसिनो ये प्रसाः स्थावरास्तेषु सूत्रदण्डकाय, अत्र च ये ते पंचबहिर्बनिनों प्रमाः स्थावरास्ते परिहारमङ्गीकृत्यकाकारा एव,"जपि दिसिवतं ण संखेवितं भवति तंपिदिणे दिणे देमावगासिएणं संखेवेति, जण दिवसं खित्तं तरति संखिवंति, अट्ठा णाम कृण्यादिकर्मसु जे तसे विराधेति, 'अथवा आयट्ठाए परवाए उभयट्ठाए वा, अणट्ठा पाम भमंतो खुइंतो वा विराधेति, जं च वुत्त' जहा सव्वे तमा थावरा होति तेज ते ठाणं घनतिकाउं' कथं सावओ विरतिं करिस्सति', णेतं भूतं M. वा भव्यं वा जण सयथावग तसीहोहिन्ति, ये ते ण घाएत्ति सावओ तेणं अविरते भविष्यतीत्यत्र बमो-भगवं चणं ण एतं भूत वा भव्वं वा, एवं सो उदओ अंणगारो जाहे भगवआ गोतमेण यहूहिं हेऊहिं णिरुचरो कतो ताहे अंतो हिलएणं एवमेतंति पडिबजमाणो बाहिरं चेहूँ ण पयुजति, 'जहा एवमेतं तुम्भे, वीरत्तेण दोण्ह वोच्छहनि, तते णं भगवं गोतमे णं उदगं एवं बदासी आउसो ! उदग जेणं समणं वा माहणं वा सम्म पण्णवेमाणं वा स परिभासेइमित्ति-परिभवति मन्नति एवं बुझा गृह्णाति मिथ्या॥ध्यवसायेन, अथवा परि समन्ता मामेस परिभापते, कथं नाम एस एतं अटुं गेण्हेजा एवं मत्या, सेसं च ती आयहिताय जाण ॥४६४॥ [479]

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486