Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 475
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६९ ८२|| दीप अनुक्रम [७९३८०६] धीयपक- सालगा चुना,, पुणे तिविधो कालो गहितो, जे इमे मुंडा एतेसु इमो आमादायां जापजी पाए उक्त भवति, तेसिं च अगारीणं सभूतनारणिः विचार: केद गरबदता, पच्छा मो, ते जइचि पुचि अधकारिणो तथापि ण उद्दवेंति, कदाइ ते पवइमा पच्छा पचक्खाणी, जावि उद्दवेति ॥४६०|| रेण अण्णेण वा केणइ कारणेण तहाचि तरस तस्मतं पञ्चक्खाणं ण भजति, उक्तो दृष्टान्तः अयमोपनया-एवमेव समणोवासगस्मवि थावरेसु पाणेसु दंडो णिक्सित्तो, त य थावरा कालं काऊण तसेसु उपाअंति पच्छा सो तमेव ण मारेति जहा सो पचक्खाणी पव्वइत संत ण मारेति उप्पथ्यइतं मारेति एवं सावओऽवि तसं तसीभूतं न मारेइ, पुणरनि थावरीभृतं मारेमाणोवि ण अपञ्चक्खाणीति, से एवमाजाणहत्ति उपसंहारो गहितो, एवं च ज्ञायमाने वा सम्म गाणं पडिवण्णं भवति, एवं ताव नेसुन MA चखाणं करेति तेषु कर्मभूतेषु विधिरुक्तः, इदानीं प्रत्याख्यानिनो गृह्यन्ते, ते च पूर्वमप्रत्याख्यानीभूतं पश्चात्प्रत्याख्यान्ति, पच्छा पुणरवि अपचक्खाणं भवति, तंजहा-भगवं.च णं उदाहु णियंठा खलु गाहावति तहप्पगारेहिं कुलेहि आरिएहि भोजि यट्ठियपव्यावणारिया, शेष कंठध, शुभोऽव्याधिः, कुष्ठादिस्तु विशेषतः, मनसा ज्ञायते मनोज्ञः मनसा नामः, दुक्खिणो सुहो 4. जवि अहं तेण रोगान्तकेण अभिभुतो बंधवे भणेज, हंत संप्रेपणे भयात्रायंतीति त्रातारो इमं दुक्खं परिएत ममं अर्जनरक्षणादि समुत्थं भवति, निमित्तमेव दुक्खमुत्थितं मा वधते, तद्भवं तदेणं प्रत्यापयन्तु, स्याद् अचेतनत्वात् , कामभोगानामामन्त्रणं, उक्तो आगारः, दृष्टान्त उच्यते, पृथक सत्रीकरणं ?, उच्यते, णिक्खेवो चुचो वितिए. दंडे, णिक्एिनेसु भुंजतिकामो दरिसितो, अथवा Pसमणोवासगा अधिकृता, तेसिं च णो कप्पति अण्णउत्थिया वा अन्नउस्थियदेवताणि चा, साधुणा ते दूरतो. बजेयवत्तिकाऊणं ते उद्वितेविण पचक्खावेस्सति इत्यतः पृथक् सूत्रीकरणं, णियंठा पुच्छितब्यत्ति, ते चेव पासावचिजा णियंठा पुच्छिऑति तुम्भंति, ४६०|| [475]

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486