Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 470
________________ आगम (०२) भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत HA PRIMATER सूत्रांक ॥६९८२|| दीप अनुक्रम [७९३८०६] श्रीसूत्रक-IG को रटान्तः, क्षीरविगतिप्रत्याख्याने दधिपानवत् , यथा क्षीरविगतिप्रत्याख्यायिनः सस्वरमपि दधि पिपतः प्रत्याख्यान न वसभूतताहचूर्णि: भजते एवं सभूता मया सचान हन्तव्या इति स्थावरानपि हिंसतोऽपि न प्रत्याख्यानातिचारो भवति, एवं तसभूते पचक्खाउंविचारः ॥४५५॥ A सावगस्स, थावरेसु सत्वं नास्तीतिकृत्वा स्थावरान हिंसतोऽपि न सप्राणातिपातातिचारो भवति, एवं सति भासापरकमे-- विजमाणे भासापरिकम्मे णाम वाग्विपयविशेषः, स्यात् को विशेषः । ननु भासाभिधानभृतशब्देन सहगृहीतं नित्यं यो विशेपो विजमाणो, को हि णाम अविसेसीतं पचक्खाइ ?, कोघेण, माणोऽपि कोधाणुगतो चेव धूमानियन , लोभेण सावगा जाता संता MAI अम्हं असणादी दाहिन्ति, देशो नाम उपदेशः रष्टिी उपदेशः, अपिः पदार्थादिपु, उम्मग्गदेसणा य भवति, यतु पचखाणं | | सुज्झति, मोक्खं णयणशीलो णेयाउओ, अपियाई जाव रोयह । गौतमो भगवानाह-णो ग्वलु आउसो! (सूर्व ७५), पेढालस्य तत्कथं न रोचति ?, उन्मार्गवर्जनवत् , को णाम सचेतणो जाणमाणो उज्जुयं खेमं आसण्णगमणं च पंथं मोतूण तधि वरीतेण पंथेण वच्चेजा ?, को वा जाणतो णिविसं भोअणं मोचूण सविसं भुंजेआ?, समणा चे माहणा तत्पुरुषः समासः, AN अथवा माहणा श्रावकः, एवं आइक्खंति जाव पण्णवेंति-थो खलु समाणे समाणा समणेहिं तुल्या समाणा अमच्छूमणैस्तुल्या इत्येवमाख्यान्ति, अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुमामिया भवति, अभूतोभावनं अभ्याख्यानं भवति, नियो | वा, संयतयत् , सो असंयतं संयतं ब्रवीति सो अभ्याख्यातो भवति, संयतं वा असंजतं भणति सोवि अभिक्खातो भवति, उक्तं हि-"जे णं भंते ! परं असंतेणे. अप्पगंपि अब्भाइक्खा०"विधि अजाणंति अम्हे पचखाणविधिजाणगा, ते समणेचि ते आयHAरिया सिस्साणं समगाणं उनदिसंति जहा सावगाण एवं पञ्चवावेआह, जेहिवि अण्णेहिं पाणेहिं जाव सहि संजमंति तेवि ॥४५५॥ SANTOSHIARMANCE [470]

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486