Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 453
________________ आगम (०२) भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रकताजचूणि जातिवादनिरास: ॥४३॥ प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] 2. यादो वेदयादो, वेद एव हि परं प्रमाणं, आह हि-"वेदाः प्रमाणं" एवं त्रयी वर्तमानमाभृत्य, राज्यं गत्वा राज्याभिषेकं प्राप्य | इप्टेभ्य स्नातकेभ्यः बाह्मणेभ्यः गोहिरण्यादीनि दानानि त्यजस्व प्रयच्छस्व, आह च-"यान यान् कामान् बाह्मणेभ्यो ददाति | तान् कामान् शजनोपभुक्ते" यज्ञांश्च भूहिरण्यदक्षिणां यजस्व, आह च-"जइत्ता विउले जण्णे" तदेवं श्रेयसीमवाप्स्यति,तत्कथं ?, | यदा घेतानि यथोदिष्टानि धर्मसाधनानि अभ्युदयिकं धर्ममुद्दिश्य करोति तदा नापवर्गमवामोति, यदा स्वपवर्गमुपदिश्य धर्मसाध नेषु वर्तते तदा अपवर्गमवामोति, तदेवं स्वर्गापवर्गफलं वेदानां धर्म प्रतिपद्यस्व, किं तैर्जिनैः संयमपुरस्सरैस्तपोभिः अपार्थकै| राचीण: १, ताने जात्यादिमदोद्धतां संमारमोचकतुल्लधर्मा भगवानार्द्र उवाच-यद् ब्रूत जातिशुद्धा पट्कर्मनिरताश्च शीलमन्त| रेणापि स्नातका बाह्मणा भवन्ति, कथं ?, व्याधकोपाख्यानात् , आह हि-"सप्त व्याधा दशाणेपु” तथा च "सद्यः पतति मांसेन' [किंचान्यत्-"वर्णप्रमाणके", अथवा पञ्चभिरिमैः कारणैः बाह्मणत्वं न घटते, तद्यथावत्-"जीयो जातिस्तथा देहः" एवं च श्लोकः, किंचान्यत् “विद्याचरणसंपन्ने" तथा चाहुः “न जातिर्दुध्यते राजन्" यचभिप्रेतं 'यजनादिप्रवृत्ता बाह्मणा भवन्ती'ति (तन्त्र) | कस्माद्धिसकत्वात् यज्ञस्य,आह हि-"पद् शतानि नियुज्यंते" न च हिंस्रान् भोजयमानस्य खगोऽपवर्गो वा भवति,तन्नोदाहरणं लोकमिव । सिणायगाणं तु दुवे सहस्से । ७१२।। वृत्तं, स्नातका ग्रामारण्या वा विडालमपकादिमांसाशिनः किलाहारकाः स्यः, ते स्नातकत्वे सति क्षुदाः परिमाणता च द्वे सहस्र णितिए णिचे-दिणे दिणे वा दो सहस्साणि अधिगाणि वा कुत्सितं रौतिीयते वा मारा 'से गच्छति लोलुवसंपगाढे' एवं हि सपापो लोलुपः स्वाभाविकैः शीतोष्णाभिः परस्परोदीरितैः संक्लिष्टासुरोदीरितैश्च दुःखैभूमिगता अमिगता लोलुप्यन्ते लोलविजंते वा भृशं गाई तीव्र, एवं शीतायाः स्वाभाविकाः परकृतावा तीवा HTIHD ॥४३८॥ [453]

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486