Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम [७३८७९२]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि: थीत्रक- | संपराइतोवि, संपरीत्यस्मिन्निति सम्परायः स च संसारः भवतामपि संमरत्यात्मा अस्माकमपि कारणात्मा संसरति, आह हि- हस्तितापतागचूर्णिः । संसरति० वेदयन् मुश्चन् सर्वथैवाविशेषः,करसाद ,परमात्मनोः संमारित्वात् ,उक्तं हि-अबत्तरूवं पुरिसं महंतं ॥७१५।। वृत्त, ॥४४शा अव्यक्तं रूपं यस्य स भवत्यव्यक्तरूपः, पंच तन्मात्राणि बुद्धिर्मनोऽहकार इति पुरं, अथवा से शरीरं पुरं तस्मिन् पुरे शयत A
| इति पुरुपः, 'महन्त' इति सर्वगतः, सर्वथा वा प्रकृत्या गतः,सनातनः पुरातन इत्यर्थः,आह हि-"अजो-नित्यः शाश्वतो योन। क्षीयते घटवत्" इत्यतः कृतो-'नैनं छिंदन्ति शाखाणि' अव गतिप्रजनकान्त्यशनखादनेषु, अक्षयोऽपि कश्चिद्यायति परमाणुवत् , परमाणुळयति गच्छतीत्यर्थः, आह हि-'अच्छेद्योऽयमभेद्योऽयं' से सधपाणेसु स सव्वगतोऽसौ सर्वप्राणाः करणात्मानः, अथवा आयुरिन्द्रियशरीरबुद्धिपाणा, 'से' इति तस्यात्मनो निर्देशः, सर्वत इति सर्वासु दिक्षु, सर्वकालं च नित्यमित्यर्थः, आह हि-"सर्व सर्वत्र सर्वकालं च" नित्य इत्येको विशिष्यते, सर्वकारणात्मनामन्यः, यथा चन्द्रमाः सर्वग्रहनक्षत्रताराभ्यो वर्णप्रमाणसंस्थानलक्ष्मलक्ष्मीप्रमाकान्तिमौम्यतादिभिर्विशिष्यते एवमसावपि परमात्मा कारणात्मभ्यो विशिष्यते, सांख्यप्रक्रियाचारः,, अथवा चैदिका| नामयं सिद्धान्तः 'अच्चत्तरूवं पुरिसं महंत' तेपामेक एव परमात्मा, शेपास्तु तत्प्रभवाः, आह हि-“यस्मात्परं नापरमस्ति किंचित्" | स एव च सनातनोऽक्षयो अव्यया पूर्ववत् , 'सच्चेसु पाणेसु' कथमिति ?, ते उच्यते-यथा हिमहम(पट)लविषमुक्तत्वात् भूरितेजसाऽऽदित्यविम्वादश्मयः सर्वतो निस्सरते, निःसुत्य च तमेव पुनः प्रविशन्ति,न च तस्यावाधां कुर्वन्ति,एवं सर्वात्मनखिका-|| लावस्थिताः कूटस्थानिस्सरंति निसृत्य च तानि स्वकर्मविहितानि शरीरानि निवर्तयित्वा सुखदुःखादि चानुभूय पुनः पुनस्तमेव परमात्मानं प्रविशन्ति, एतच्च सूत्रं सायवैदिकयोस्तुल्यं व्याख्यायते, नैके परमात्मानो, वेदिकानां तु एकः, सांख्यवैदिकयोः प्रक्रि- ||४४१॥
[456]
Loading... Page Navigation 1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486