Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६६९७२३||
श्रीमत्रक- तानचूर्णिः | ॥४४३॥
दीप
अनुक्रम [७३८७९२]
अप्पाण परं च णट्ठा जहा अन्धो देशकोऽध्यान अप्पाणं परं च णासेति एवं तेवि, जे पुण लोकं विजाणाति च केवलेणं-केवल हस्तितापज्ञानेन 'पुण्येति पुण्णेण 'नाणेण ज्ञानेन 'धम्म समनं च कहंति जे उ' समस्तो नाम सर्वचनीयदोपैर्विमुक्तः, जहा देसिओसनिरास: जाणओ अदिसामुढो गरो पेमें अकुडिम मग्गं अबतारेऊण जहिच्छे देसं सम्मं वा यति, एवं तेवि केवलणाणेण भगवन्तो तित्थ-H गरा अप्पाणं परं च संसारसमुद्दमहाकान्तारातो तारेति, सर्वगतत्वे सत्यात्मनि जे गरहियं ठाणमिहावसंति ॥७१९॥ वृत्तं, गरहित-निन्धं जातितः कुलतब, तत्र जातितश्चाण्डालाः कर्मतवाण्डालत्वेऽपि सति ये सौकारिकाच, स्थानं वृत्तं कर्मेत्यनान्तरं आवसन्ति उवजीवन्ति, चरणं वृत्तं मर्यादेत्यनान्तरं, चरणेणं उबवेंनि, तदपि जो जातितो वृत्ततश्च, जातितो मिथ्यादृष्टिः लोकः, समता बामणः परिबाज ब्रजितः, एतदुभयमपि भवन्मते नैव, उदाहरति हि उदाहरणं भवति, अथार्थापत्तिः एतदापद्यते सर्वगतत्वे सति सर्वात्मनां समतेति, समता समं तुल्यमित्यर्थः तुल्याहुतद्रव्यवत् , सतिएति बुद्धीए, एवंप्रकाराए सर्वगत आत्मेति, सत्तीएति वा एगट्ट, 'अथाउसे विप्परियासमेव' अथ इत्यानन्तर्ये, सर्वगतत्वे सति सर्वात्मा निकृष्टोत्कृष्टयोः समता इत्यर्थः, 'आउसे ति हे आयुष्मन्तः! विद्धी योगो विपरीतो असौ विपर्यासः, विपरीत इत्यर्थः, कथं ?, सर्वगतत्वेन चेदानीं निकृष्टोस्कृष्टानां साम्यं भविष्यति, अथवा संचिदधिगमो ज्ञानं भाव इत्यनर्थान्तरमितिकृत्वा विपरीतभावमेव सर्वगतग्राह इत्यर्थः, अथवा विवञ्जास इति मनोन्मत्तालापवदित्युक्तं भवति, तावन्न चैतत्स्यात् सर्वगतत्वे सति सर्वात्मनां, निकृष्टोत्कृष्टानां तुल्यत्वे च सर्वगतमित्यन्यथा वा का प्रत्याशा ?, एतदेवोत्तरमेकात्मवादिनामिति, एवं सांख्यानिलोव्य भगवंतमेव प्रति तिष्ठतमाद्रक केचिदतिदीर्घश्मथुनखरोमाणो जटामुकुटदीप्तशिरसो धनुष्पाणयो हस्तितापसाख्याः परिवाजोऽभ्येयुः, भो भो! क्षत्रियकुमारः आर्द्रक! 1.४४३॥
[458]
Loading... Page Navigation 1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486