Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 455
________________ आगम भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] (०२) सांख्य निरासः प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] श्रीमत्रक- प्रातिष्ठत , अथैनं चिदं त्रिदण्डकुण्डीय जाच पवित्तनिहत्थगता परिवाजकाः परिवार्य उभयपक्षाविरुद्राभिराशीमिर्दण्डमाणा एवताङ्गचूणिः मृचू:-भो भो आर्द्रक राजपुत्र ! इदं तावदस्माकं सिद्वान्तं शृणु तयथा-'तमः खल्विदमग्गे आसीत् अव्यक्तमित्यर्थः, तस्मा॥४४॥ दव्यक्तत्वान्मात्रेन्द्रियभूतानां प्रादुर्भावः, आह हि-"प्रकृतेमहांस्ततोऽहकारम्तस्माद्गणश्च पोडशकः। तस्मादपि पोडशकारपंचभ्यः पंच भूतानि ॥१॥ इत्येतचतुर्विंशकं क्षेत्र,पञ्चविंशतितमः पुरुषः, तत्र न किश्चिदुत्पद्यते विनश्यति वा, किन्तु केवलममिव्यज्यते तमसि प्रदीपेन घटः यथा, भूमिदेशद्विगोदाद्वा मूलोदगादीन्यभिव्यज्यन्ते, एवं प्रभवः, संहारकाले च यद्यस्मादुत्पन्नं तत्तत्रैव लीयते इत्यतः सत्कार्य, भवतामपि च द्रध्यार्थतया नित्याः सर्वभावाः, इत्यतः सत्कार्यपरिग्रहः एव यथाऽस्माकं, खरूपं चैतन्य पुरुपस्य नैःश्रेयसिके मोक्षे इत्यर्थः, न त्वभ्युदयिके इष्ट चिपयनीतिप्रादुर्भावात्मके, अनैकान्तिको वाऽसौ य नियमलक्षणो धर्मः, तत्र पञ्च यमाः अहिंसादयो भवतामपि पंच महाव्रतानि पञ्चयमो धर्मो, नियमोऽपि पश्चप्रकार एवेन्द्रियनियमः, अदिस सुविचति, यथा भर्वतोऽस्मिन् स्वधर्म यमनियमलक्षणे एवं स्ववस्थिताः एवं वयमपि स्वे धर्म यमनियमलक्षणे स्थिताः, न फल्गुकल्ककुहकाजीवनार्थ लोकप्रत्ययार्थ या 'एसकालं'ति यावजीवा, ण एवं तावदावयोरविशेषः, किंच-आचारशीलं २ तत्राचारः यथा भवतां युगमात्रान्तरदृष्टित्वं एवमस्माकमपि, यथा रजोहरणं प्रमाजनगर्थं एवमस्माकमपि केसरिका, यथा वचो वाक्यमिति एवमस्माकNमपि मौनाना नात्युचैपिणं वा, अथवा शील भद्र मृदुस्वभावता आक्रोशमत्सरो वा, इत्तं चुनं, शानमुपदेश भाचारः शीलं यस्य ज्ञानस्य तदिदमाचारशीलं, अथवा ज्ञानमिति भवतामपि चैतन्यात अनन्य आत्मा, तदेवं सर्वमविशिष्टं 'ण संपराए विसेसमस्थि' चशब्दः समुच्चयार्थः, किं समुचिनोति ?, पूर्वोक्तकारणानि 'दुहृतोचि धम्ममि समुट्ठियामो' यथा एतेष्वपि अविशेषः एवं ॥१४॥ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: [455]

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486