Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 451
________________ आगम (०२) भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक 1 ७२३|| दीप अनुक्रम [७३८७९२] श्रीपत्रक- अणुराहणो धम्मो, उक्तं च-" यद्यदाचरते श्रेष्ठः" तथा "देशे २ दारुणो वा सिवो वा" एवमिहापि, अनु पश्चाद्भावेतिकृला | AY सांख्यनाहगूर्णिः ail बौद्धनिरास: तीर्थकरगणधरेहिं वर्जितमुद्देशितं, तदनु तच्छिष्याः अपि परिहरंति, अथवा अणुः सक्ष्म इत्यर्थः, सक्ष्मो धर्मो भगवता प्रणीतः ॥४३६11 स्तो फेनाप्यतिचारेण बाध्यते शिरीपपुष्पमिव तदनुतापेन, संयताः साधवो, णिग्गंधधम्माण (धम्ममि) ।। ७१०॥ वृत्तं, णिग्गंथस्स धम्म एव येषां धर्मः तेण भवंति णिग्गंयधम्मणो, अथवा णिग्गंथो भगवानेव, गंथा अतीता अत्ता, चेअणभूतेण 2.णिग्गंथेण तुल्लो जेसि ते भवंति णिग्गंधधम्माणः, तत्सहधर्माणः इत्यर्थः, इमो इति प्रत्यक्षीकारणे, समाधिः समाधिः मन:॥ समाधानमित्यर्थः, अथवा मणस्स हि इहेव समाधी भवति, द्वन्द्वाभावात, परमसमाधी य मोक्षो, ये पुनः पचनपाचनरता आरम्भA प्रवृत्ताच तेपामनेकाग्रीभावः, कुतः समाधिः?, उक्तं हि-"स्नानाद्या देहसंस्काराः" समणे भगवं महावीरे इति खलु से भगवं महावीरे समन्तात् शामोति, मोक्षमित्यर्थः, इहार्चनं श्लोकं च प्रामोति, श्लाघा कथने, श्लोको नाम श्लाघा, कथं श्लाध्यते ?, इहैव तावत् उराला किरियण्णासइसिलोगा परिवुअंति इति खलु समणे ३, परमि सिद्धे युद्धे, तहा या “णवि अस्थि माणुसाणं" एरत्र च श्लोकं प्राप्नोति, इलाघामित्यर्थः, यस्तु अबुद्धोऽशीलगुणोपपेतः पचनपाचनाद्यारम्भप्रवृत्तः साताबहुलस्नानादिशरीरसंस्कारग्रामादिपरिग्रहे व्याप्रियमाणोऽसमाधियुक्तः इहेति निन्धो भवति यथा "ग्रामक्षेत्रगृहादीन" तथाऽऽहु:-"यथाऽपरे संकथिका" भावयुधास्तु तच्छिष्या श्लाघ्या भवन्ति "नवास्ति राजराजस्य तत्सु०" स एवं तान शाक्यान् सप्रपंचं निहत्य भगवतामेव प्रतिपत्तिमान ऊर्द्धज्वलद्भिर्धिग्जातिभिः परिवार्यापदिश्यते-भो आईक राजपुत्र! मा तावद्गच्छ, तावदसाकं वेदसिद्धान्त | शृणु तद्यथा-आदिसर्गे किल विष्णोर्नाभ्यां समुत्पन्नं पद्म नैककेसराकुलं, तस्मिन् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् , स मुखतो ॥४३६|| [451]

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486