Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक | श्रीसूत्रक-01'दोहवित्ति तुम्भे य जे य पडिसुणंति अज्झावयो, हंतुंपि अणुतप्पति, ते परिचत्ता, हतुं वीसत्था होहिंति, आह च--"केचित् बौद्धनिरास:
मागचूर्णि: शुन्यं नष्टाः" यदि च अज्ञानमदोपाय तेन वैदिकानामपि परमात्मके यबुद्ध्या छक्काए घातयतां न दोपोऽस्ति, संमारमोचकानां । ||६६९॥४३१०
च, घातयामिति किं भणह ?, तुम्भपि एवं रोचयति जहा असंचितेंतो कम्मबन्धी णस्थि ?, इत्यत्र बम:-उडमहेयं ।।६९९॥ ७२३||
वृत्तं, चत्तारिनि दिसाओ गहिताओ, पण्णवर्ग पथ, विविधं विशिष्टं ज्ञात्वा विज्ञात्वा विज्ञाय, लीनमर्थ गमयतीति लिङ्ग पसंतीति | दीप
त्रसा, तिष्ठन्तीति स्थावराः, तेसु तसथापरेसु, किंच लिंगमेपां? उच्यते-उपयोगी लिंग लक्षणमित्यर्थः, आह हि-निमिनं हेतुर
पदेशः' यथा अनावौष्ण्यं सांसिद्धिकलिङ्गमेवमात्मनां त्रसानां स्थावराणां च सांसिद्धिकलिंग, येन ज्ञायते आत्मनाऽऽत्मेति, स चोपअनुक्रम
योगः स्पर्शादिपिन्द्रियेषु सुखदुःग्वयोरुपलब्धिरित्यर्थः, तच्च सर्वप्राणभृतां समानं लिङ्ग, सुखं प्रियमप्रियं दुःखं, तदेवं [७३८
अत्ताणुमाणेणं 'भूतामिसंकाए(ड)दुगुंछ माणे' कता भूताई संकति तसथावराई दुक्खाओ,तं च दुक्खं त्रमा वा दुगुंछति, तस्मादुद्विजत ७९२]
इत्यर्थः, एवं जाणामि, णो बदेल मारतो मुञ्चति, दोसो पत्थि, करेज वाणिस्संको प्रमाद, अण्णाणेण दोमो स्थि, कृत एतद् ब्रमो माया च कुचकुचा वा प्रवचनेऽस्ति ?, किंच-पुरिसेत्ति विन्नत्ति ॥७००॥ वृत्तं, जंवा भणिसि पुरिसोऽयमितिकृन्वा पिण्णागपिंडी अलाउज वा कुमारगति अकुशलचित्तो विधमाणो अदोसोचि विद्वानो विष्णुत्ति, एतं जहां हिंसकत्वे चिन्तिक्षमाणं ण युजति, अणारिए वा से पुरिसो भणति, अलाउ वा कुमारवुद्धिए विभुतु, अज्ञानेन अस्य द्रोहः संपद्यते, एवभज्ञानेन चैवं पुरिसं | पिण्णागपिंडीवुद्धीए कुमारगं या अलाउयबुद्धीए विवाइन्तो किं च ण बझिस्सति, किंच-को संभवो? पिण्णागट्ठताए संभवणं, संभूतं वा संभवः, का पुरुपे सचेतने पिण्णागयुद्धिमुत्पादयिष्यति ?, निसृष्टसुप्तस्य च नोद्वर्तनपरिवर्तनाथाः क्रिया भवन्ति तेन | ॥४३१॥
[446]
Loading... Page Navigation 1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486