________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक | श्रीसूत्रक-01'दोहवित्ति तुम्भे य जे य पडिसुणंति अज्झावयो, हंतुंपि अणुतप्पति, ते परिचत्ता, हतुं वीसत्था होहिंति, आह च--"केचित् बौद्धनिरास:
मागचूर्णि: शुन्यं नष्टाः" यदि च अज्ञानमदोपाय तेन वैदिकानामपि परमात्मके यबुद्ध्या छक्काए घातयतां न दोपोऽस्ति, संमारमोचकानां । ||६६९॥४३१०
च, घातयामिति किं भणह ?, तुम्भपि एवं रोचयति जहा असंचितेंतो कम्मबन्धी णस्थि ?, इत्यत्र बम:-उडमहेयं ।।६९९॥ ७२३||
वृत्तं, चत्तारिनि दिसाओ गहिताओ, पण्णवर्ग पथ, विविधं विशिष्टं ज्ञात्वा विज्ञात्वा विज्ञाय, लीनमर्थ गमयतीति लिङ्ग पसंतीति | दीप
त्रसा, तिष्ठन्तीति स्थावराः, तेसु तसथापरेसु, किंच लिंगमेपां? उच्यते-उपयोगी लिंग लक्षणमित्यर्थः, आह हि-निमिनं हेतुर
पदेशः' यथा अनावौष्ण्यं सांसिद्धिकलिङ्गमेवमात्मनां त्रसानां स्थावराणां च सांसिद्धिकलिंग, येन ज्ञायते आत्मनाऽऽत्मेति, स चोपअनुक्रम
योगः स्पर्शादिपिन्द्रियेषु सुखदुःग्वयोरुपलब्धिरित्यर्थः, तच्च सर्वप्राणभृतां समानं लिङ्ग, सुखं प्रियमप्रियं दुःखं, तदेवं [७३८
अत्ताणुमाणेणं 'भूतामिसंकाए(ड)दुगुंछ माणे' कता भूताई संकति तसथावराई दुक्खाओ,तं च दुक्खं त्रमा वा दुगुंछति, तस्मादुद्विजत ७९२]
इत्यर्थः, एवं जाणामि, णो बदेल मारतो मुञ्चति, दोसो पत्थि, करेज वाणिस्संको प्रमाद, अण्णाणेण दोमो स्थि, कृत एतद् ब्रमो माया च कुचकुचा वा प्रवचनेऽस्ति ?, किंच-पुरिसेत्ति विन्नत्ति ॥७००॥ वृत्तं, जंवा भणिसि पुरिसोऽयमितिकृन्वा पिण्णागपिंडी अलाउज वा कुमारगति अकुशलचित्तो विधमाणो अदोसोचि विद्वानो विष्णुत्ति, एतं जहां हिंसकत्वे चिन्तिक्षमाणं ण युजति, अणारिए वा से पुरिसो भणति, अलाउ वा कुमारवुद्धिए विभुतु, अज्ञानेन अस्य द्रोहः संपद्यते, एवभज्ञानेन चैवं पुरिसं | पिण्णागपिंडीवुद्धीए कुमारगं या अलाउयबुद्धीए विवाइन्तो किं च ण बझिस्सति, किंच-को संभवो? पिण्णागट्ठताए संभवणं, संभूतं वा संभवः, का पुरुपे सचेतने पिण्णागयुद्धिमुत्पादयिष्यति ?, निसृष्टसुप्तस्य च नोद्वर्तनपरिवर्तनाथाः क्रिया भवन्ति तेन | ॥४३१॥
[446]