________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]
न थीमयक- वाजानते य अलाउ वा कुमारयुद्धीए किर लिप्पति पाणवधेण अकुशलचित्तो, अण्णो पुण पाणवधंपि करतो पयंतो पाणे कुश- बौद्धनिरासः तानचणि लेन चितेन मुगति पाणातिपातातो, तत्र धूम:-अयोग्यरूपः।। ६९८ ॥ वृतं, इह न योग्यमयोग्य, रूपमिति स्वभावेत्युच्यते, ४३०|| ITA यथा कधिन्केनचित गेपतः प्रत्यपकारचिकीपुरन्तर्गतं भावमाविः कुर्वन् भ्रूकटिं करोति रूक्षा खारा या दृष्टिं निपातयति, उक्तं ।
हि-'सहस्स खरा दिट्ठी' माथा, एवं स्वभावे रूपशब्दं निवेश्य उच्यते अयोग्यरूपं क्रूरस्वभावभित्यर्थः, शिरस्तुण्ड मुण्डनं कृत्वा प्रनजितोऽहमिति लिङ्गानुरूपा चेयां युञ्जते, आह हि-"वयं मकर्मणोऽर्थस्य" तेनोच्यते-अयोग्यमेतत् प्रबजितरूपस्य अहिंसा
मुत्थितस्येहेति इहास्माकं प्रवचने, अहिंसार्थक हस्तादिसंयता वा पार्य तु, तुर्विशेषणे हिंसैब सर्चपापेभ्यः पापीयसी, प्राणाः पृथिव्यादयः, प्रसहोति क्रौर्याद्वलादाक्रस, तुम्भेवि य प्रबजिताः शिरस्तुण्ड मुण्डनं कृत्वा कपायवाससः स्त्रीवेषधारिणः संयता वय| मिति सम्प्रतिपन्नाः, तेण तुम्भेवि अयोग्यरूपं हिंसादिवलाः जे तुम्भे संपडिवजह, मणुसादि प्रसह्य असमीक्ष्य कथं वयं प्राणिनो मास्यामः मारापयामो वा तदुच्यते-नो मंता व अकुशलेण चितेण पिण्णागपिंडी खोडी या पुरिसोत्तिकाउं अलाउयं अण्णं वा तओ सालिफलं कुमारकोऽयमिति प्राणातिपातेन, आज्ञादोषो न युज्यते इति ब्रूमः, यत्तु पिण्णागवुद्धीए पुरिसंपि विद्धमाणो मारेमाणो वा कुमारगं वा अलाउअबुद्धीए ण लिप्पति पाणवहेण अई सिद्धान्त इति वाक्यशेषः, 'अबोधिए दोण्हवि' अबोधिःअज्ञानं तेण यदि अज्ञानात् मुच्यते प्राणवधानाज्ञानं श्रेयमितिकला, किं पुनरुच्यते-अविद्याप्रत्ययाः संस्काराः, सर्वसम्यग्दृष्टिप्रमाक्षेत्र प्रसज्यते, विरताविरतिविशेषणश्चैवं सति, अन्यथा वा का प्रत्याशा ?, निर्दयं ततो विकृताः, कथं १, इहरहावि ताय लोगो दुक्षेण अहिंसत्वं कार्यते, तुम्मे य भणह मारेन्तो कुशलचित्तेन अहिमो भवति, तदेवं प्रकार यो वचः 'असाधु' अशोभनं,
DIC
[445]