________________
आगम
(०२)
प्रत
सूत्रांक
||६६९७२३||
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीस्त्रक- शूलेण वेधुं अगणिकाए पएजा खाइतुकामो, कुमारगं वावि अलाउअबुद्धीए पउलेतुं खाइस्सामि तु पएजा, ण लिप्पति पाव- बौद्धनिरास: तागचूर्णिः बंधेण अम्हं, एवं तावदसाकं अपचेतनकुनप्राणातिपाते नास्ति, यद्यपि च भवानन्यो वा कश्चिन्मन्यते अनपाये अपायदेशी यथा ॥४२९॥ भवतो मांसासिन इति तत्रापि अनभिसंधित्वादेवास्माकं त्रिकरणशुद्धं मांस भक्षयतां नास्ति दोपः, कथं ?, इह हि-पुरिसं च |
|विदधृण ॥६९६।। वृत्तं, जइ कोइ अजाणतो पुरिसं वेधुं कुंतण वा सूलेण वा अप्रकाशावस्थित कुमारकं वा बालमित्युक्तं, एतं | | गिलाणमिक्खुस्स छिन्नभत्तस्स दुभिक्खादिसु जायतेए परंतु पिंडीयमिति पोलितं सुगंध सुहं खाइस्संति सती बुद्धिः तस्या
कल्पति, 'बुद्धा ति नित्यमात्मनि गुरुपु च बहुवचन, युद्धस्मवि ताच कप्पति किमुत ये तच्छिप्या:?, अथ बुद्धिः पापापत्यानि चौद्धानि VIतेसिणं कप्पति पारणए भोजनायेत्युक्तं भवति, सर्वावस्थासु अचित कर्मयायं न गच्छति, अविज्ञातापचितं ईर्यापथिकं खमा-IHA
न्तिकं चेत्यस्माकं कर्मचर्य न गच्छति, एवं तावच्छीलमूलो धर्म उक्तः । अथेदानी दानभूल:-सिगायगाणं ॥६९७|| वृत्तं, चतस्रो तासु त द्वादशसु धृतगुणसु' युक्ता, एतेसिं एवंगुणजायियाण अभिगत यथा तस्यानन्दो दोणि सहस्से मिक्खुयाणं | भोजावेति समांसगुडदाडिमेनेटेन भत्चेन, तेण पुण्णखंध, संस्कारो नाम पंचधा, स त्रिविधः पुण्यः अपुण्यः सतिजा इति ते, तं
आरोपं, ते हि प्रवीणकल्मपप्रायाः चतु:प्रकाराः आरोपा देवाः, ते भवन्त्याकाशोपकाः विज्ञानोपकाः अकिंचणीका: णोसणिणो | दातारः, सर्वोत्तमा देवगति गच्छंतीत्यर्थः, महतां इति प्राधान्ये महाशब्दः, अथवाऽऽकस्याऽऽमत्रगं क्रियते हे महासच ! इत्यर्थः, तदेवमिह स भगवता बुद्धेन दानमूलो शीलमूलश्च धर्मः प्रणीतः तदेहि समागच्छ बौद्धसिद्धान्तं प्रतिपद्यख, इत्येवं बौद्धभिक्षुकैरुक्त आर्द्रको आर्द्रकानादरयाऽव्याकुलया रष्ट्या तान् दृष्ट्वोक्तवान्-भो शाक्या यद्ब जो-पिष्णागं पुरिसबुद्धीए सूले विधति पचति.
दीप
अनुक्रम [७३८७९२]
JI४२९
[444]