Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 445
________________ आगम (०२) भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] न थीमयक- वाजानते य अलाउ वा कुमारयुद्धीए किर लिप्पति पाणवधेण अकुशलचित्तो, अण्णो पुण पाणवधंपि करतो पयंतो पाणे कुश- बौद्धनिरासः तानचणि लेन चितेन मुगति पाणातिपातातो, तत्र धूम:-अयोग्यरूपः।। ६९८ ॥ वृतं, इह न योग्यमयोग्य, रूपमिति स्वभावेत्युच्यते, ४३०|| ITA यथा कधिन्केनचित गेपतः प्रत्यपकारचिकीपुरन्तर्गतं भावमाविः कुर्वन् भ्रूकटिं करोति रूक्षा खारा या दृष्टिं निपातयति, उक्तं । हि-'सहस्स खरा दिट्ठी' माथा, एवं स्वभावे रूपशब्दं निवेश्य उच्यते अयोग्यरूपं क्रूरस्वभावभित्यर्थः, शिरस्तुण्ड मुण्डनं कृत्वा प्रनजितोऽहमिति लिङ्गानुरूपा चेयां युञ्जते, आह हि-"वयं मकर्मणोऽर्थस्य" तेनोच्यते-अयोग्यमेतत् प्रबजितरूपस्य अहिंसा मुत्थितस्येहेति इहास्माकं प्रवचने, अहिंसार्थक हस्तादिसंयता वा पार्य तु, तुर्विशेषणे हिंसैब सर्चपापेभ्यः पापीयसी, प्राणाः पृथिव्यादयः, प्रसहोति क्रौर्याद्वलादाक्रस, तुम्भेवि य प्रबजिताः शिरस्तुण्ड मुण्डनं कृत्वा कपायवाससः स्त्रीवेषधारिणः संयता वय| मिति सम्प्रतिपन्नाः, तेण तुम्भेवि अयोग्यरूपं हिंसादिवलाः जे तुम्भे संपडिवजह, मणुसादि प्रसह्य असमीक्ष्य कथं वयं प्राणिनो मास्यामः मारापयामो वा तदुच्यते-नो मंता व अकुशलेण चितेण पिण्णागपिंडी खोडी या पुरिसोत्तिकाउं अलाउयं अण्णं वा तओ सालिफलं कुमारकोऽयमिति प्राणातिपातेन, आज्ञादोषो न युज्यते इति ब्रूमः, यत्तु पिण्णागवुद्धीए पुरिसंपि विद्धमाणो मारेमाणो वा कुमारगं वा अलाउअबुद्धीए ण लिप्पति पाणवहेण अई सिद्धान्त इति वाक्यशेषः, 'अबोधिए दोण्हवि' अबोधिःअज्ञानं तेण यदि अज्ञानात् मुच्यते प्राणवधानाज्ञानं श्रेयमितिकला, किं पुनरुच्यते-अविद्याप्रत्ययाः संस्काराः, सर्वसम्यग्दृष्टिप्रमाक्षेत्र प्रसज्यते, विरताविरतिविशेषणश्चैवं सति, अन्यथा वा का प्रत्याशा ?, निर्दयं ततो विकृताः, कथं १, इहरहावि ताय लोगो दुक्षेण अहिंसत्वं कार्यते, तुम्मे य भणह मारेन्तो कुशलचित्तेन अहिमो भवति, तदेवं प्रकार यो वचः 'असाधु' अशोभनं, DIC [445]

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486