Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
बौद्धनिरासः
-
श्रीमत्रक
चूणिः
-
--
प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]
संभवोऽस्ति पिण्णागपिंडपुरुषस्य, तंत उच्यते-नैतदेवं, यत एवं-पिण्णागपिण्डे पुरुषस्य काठे वा वस्त्राच्छादिते उपपत्तिरिति, अत। एव किमसावेवमेतदुभयं जानमानो निस्संक करेति, किमयं पुरुषः स्यात्पिण्डी काष्ठं वेति स्यादिति, अथ सम्भवे विद्यमाने निशः
महारी पठ्यते निर्मीमांस इत्यर्थः, एवं 'मे वायाप्यसौ कुशलचित्तेन पुरुष पिण्णागपिंडीयुद्ध्या चातयति तस्याप्युभयं सम्भवत्वात् युक्तो विमर्श:-किमयं पुरुषः स्यात् उत पिण्णागपिंडी?; एवं कुमारेऽपि अलाउक स्यात्तुमारः स्यादिति, जम्हा-न एवं संभवो दिवो तम्हा य सहप्पगारा गस्थि, 'पाया युइति त्ति वुत्ता असत्या अशोभना, अथवा सत्य इति संयमः असत्य इति संयमवादीत्यर्थः, निश्चयस्य निरनुकम्पा सद्रोहेत्यादि, किमंग पुण कम्मुणा ?, किचान्यत्-यज्याभियोगेन ।। ७०१ ॥ उच्यते इति वाचा, वायाएवि अभियोगो अभिमुखो योगः अणियोगः अभिवाग्योगः, एवमुक्तं भवति-हवेञ्जति हवति संयम ? इति वाक्यशेपः, कः पिण्डार्थः संवर्णीयः वायाभियोगेण यदा हवति संयम, जहा भणह मारतो अदोसोचि 'ण तास्सिं वायमुदाहरेजा' सद्रोहमित्यर्थः, । अट्ठाणमेतं कुशला वदंति-यथा कण्टका स्थाल वा सलिलस्पारस्थान एवं तुभपि इमं वयणं, अज्ञानदीपोऽस्तीति, अहिंसकादीनां
गुणानामस्थानं अनवभाजनमपि, निजे वित्थरेण दिखातो मोकावत्थं गृदि निसृत्य शिरस्तुण्डमुण्डनं कृत्वा यात 'सुराल'मिति, सूरालमेतत्स्थूल हिंसकत्वात् 'अदिक्वितस्मवि, किं पुण दिक्खितस्स ?, एवं असंचिन्तिते न कर्मवन्धो भवतीति अज्ञानश्रेयसं सर्वसम्यग्दृष्टिप्रसङ्गश्चेति, वैदिकाः संसारमोचकाच निदोपाः एव भवन्मतेन. शाक्यं हेडयित्वाऽऽर्द्रको मुखीभूत्वा प्रपंचमाह लद्धे अडे अहो एव तुमे ॥७०२।। वृत्तं, लब्धः प्राप्तो यदज्ञानं श्रेयस्ततः किं ज्ञानाधिगमः क्रियते ?, कुतो एस तुम्भेहिं अट्ठो लको जेण अजाणता' सम्वतो मुचति !, बालमचोन्मत्तप्रमत्तादयः, अहो दैन्यविसयादिपु, दैन्यं तावत् जहा कोयि कंचि दिमूद
[447]
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486