Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 443
________________ आगम (०२) प्रत सूत्रांक ||६६९ ७२३|| दीप अनुक्रम [ ७३८ ७९२] भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], निर्युक्तिः [१८४-२०० ], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रकताम्रचूणिः ॥ ४२८ ॥ मत्वा द्वाभ्यां कारणाभ्यां तुष्टाः शाक्यपुत्रीया मिक्षवः, कथमिति चेत् यदेषो अमाकं प्रत्यक्षतोऽनेन निगृहीतः यच्चासाकमिदानीं इलाघा बहुपरिवारो राजपुत्रोऽस्माकमायास्थतीति, अतः गुणशीलमुद्यानं भगवत्समीपं प्रत्यायातस्य संबहुला भूत्वा बुद्धसिद्वान्तं ग्राहयिष्यामेति पुरस्तात्स्थित्वा भो भो भव्य महाश्रव आर्द्रकराजपुत्र स्वागतं ते 'कुतः आगम्यते ?, क च यासीति' स भगव समीपं यामि इत्युक्ते भिक्षुका इयमूचुः - इदमपि तावदस्म सिद्धान्तं शृणु, श्रुत्वा च संप्रतिपद्यख पण्डित वेदनीयो धरमसिद्धान्तः सूक्ष्म चित्तमूलत्वाद्धर्म्मस्य, तदेव च नियंतव्यं, कि कायेन काठभूतेन वृथा तापितेन ?, आह हि 'मनपुच्वंगमा' तथा चोक्तं'चित्ते तायितव्ये' इत्येवं चित्तमूलो धर्मः, अधर्मोऽपि चित्तमूल एवं स्यात् कथं स धर्मवित्तमूल: १, उच्यते, पिण्णागपिंडी | ६९४ || वृत्तं, जइ कोइ आमन्नवेशे वेरिओ जो चालरूबाई सोयति सो तेवि मारिए (रेड), मारेतुं चेडरूवाईपि मारेमित्ति ववसितो, सुवंतिय के वेरिया जे गन्भेवि विगितिति महिलाणं, मा एते बद्धमाणा सतुणो होडिंति, तत्थ समावतीए खलपिंडी पलंकर पोतेण ओहाडिता मन्दप्रकाशे गृहकदेसे वा मो तेण तिब्ववेराभिभूतेण एस दारओचिकाऊ गं सत्ति कुंतो वा सत्ती वा तिमूलं चा, एवं विधुं चिंतेति कदायि एस अमम्भविद्धो जीवो, ता तहेव मूलप्रोतं अग्मिम्मि पयति, एनमेव अलाउयं वावि कुमारओति पयतिले विधुं अवेद्धुं वा स प्रदुष्टचितत्वात् लिप्पति प्राणिवघेण अहणतोचि सतं 'अहं'ति अहं सिद्धते, एवं तावदकुशलचित्तप्रामाण्यादिति, कुर्वन्नपि प्राणातिपातं प्राणघातफलेन न संयुज्यते अयमन्यः कुशलचित्तप्रामाण्यात् अकुर्वनपि प्राणातिपातं तत्फलेन संयुज्यते, यत्रायं पाठ:- अह्वावि विद्धूण मिलक्खु सूले ॥ ६९५ ॥ वृतं वा विभाषादिपु मूलक्खुत्ति अणारिया अथवा आरिएवि जे मिलक्खुकम्माणि करेंति, स एवं मे छोपि भूत्वा क्षुधार्तः पित्रागपिंडीयमिति कृत्वा पुरुषमपि [443] बौद्धनिरामः ॥४२८||

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486